SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ २४२ ॥ 9999990०६९ उत्तरा महामुनेर्दृष्टांतगर्भितं निलभत्वदृढीकरणत्वं कथ्यते. पूर्वं च कः कपिलः ? कथं च स मुनिर्जातः ? अतस्तदुत्पत्तिरुच्यते www.kobatirth.org 000000०००७६ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 1300 कौशांच्यां नगर्यां जितशत्रुराजा राज्यं करोतिस्म, तत्र काश्यपो ब्राह्मणः, स चतुर्दशविद्यास्थानपारगः पौराणां राज्ञश्चातीवसम्मतः, तस्य राज्ञा महती वृत्तिर्दत्ता, काश्यपत्राह्मणस्य यशा नाम्नी भार्या वर्तते, तयोः पुत्रः कपिलनामास्ति, तस्मिन् कपिले बाल एव सति काश्यपो ब्राह्मणः कालं गतः, तदधिकारो राज्ञान्यस्मै ब्राह्मणाय दत्तः सोऽश्वारूढश्छत्रेण ध्रियमाणेन नगरांतर्व्रजति. एकदा तं तथा व्रजंतं दृष्ट्वा यशा भृशं रुरोद. कपिलेन पृष्टं मातः किं रोदिषि ? सा प्राह वत्स ! तव पितेदृश्या ऋध्ध्या पुरांतमन्नभृत्, मृते च तव पितरि, त्वयि चाविदुषि सत्ययं तव पैत्र्यं पदं प्राप्तस्ततो रोदिमि, कपिल ऊचेऽहं भणामि, यशा प्राह हे पुत्रात्र तव न कोऽप्येतद्भीत्या पाठयिष्यति, इतस्त्वं श्रावस्त्यां व्रज ? तत्र त्वत्पितृमित्रं इंद्रदत्तो ब्राह्मणस्त्वां पाठयिष्यति ततः कपिलः श्रावस्त्यां तत्समीपं गतः, तेन पृष्टं ॥ २४२ ॥ कस्त्वं ? कुत आयातः ? कपिलेन सर्वं स्वरूपमूचे. तेन मित्रपुत्रत्वात्सविशेषं पाठ्यते, परं स्वगृहे भोजनं C सटीकं 99991
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy