________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२४१॥
00000000000000000000
॥मूलम्॥-तुलियाण बालभावं।अबालंचेव पंडिए॥चइऊण बालभावं। अवालं सेवइ मुणीति बेमि | ॥ ३०॥ व्याख्या-मुनिस्तीर्थंकरादेशकारी साधुरेवममुना प्रकारेण बालस्य बालभावं, च पुनः पंडितस्याबालं पंडितत्वं, 'तुलिया' इति तोलयित्वा, णकारो वाक्यालंकारे, पश्चात्पंडितस्तत्वज्ञः पुमान् । बालभावं मूर्खत्वं त्यक्त्वाऽबालं पंडितत्वं सेवयेत्, अंगीकुर्यादित्यर्थः. इत्यहं ब्रवीमि, सुधर्मास्वामी जंवस्वामिनं प्रत्याह. ॥ ३०॥ इत्यौरभ्रीयाख्यं सप्तममध्ययनं संपूर्ण. ॥७॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिवि| रचितायां सप्तमाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥
606060606&&&000000000
॥अथाष्टममध्ययनं प्रारभ्यते ॥
॥२४१॥
पूर्वस्मिन्नध्ययने विषयत्याग उक्तः, स च निर्लोभस्यैव भवति, ततोऽष्टममध्ययनं कपिलस्य
For Private And Personal Use Only