________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२६॥
000000000000000000
बुट्या प्रयतः प्रयत्नवान् सन् शिष्यो गुरुवचनं प्रतिशृणुयादगीकुर्यात्, न च गुरूणा कठोरवाक्यात् क्रोधं कुर्यात्. ॥ २७॥
॥ मूलम् ॥-अणुसासणमोवायं । दुक्कडस्स य चोयणं । हियं तं मन्नइ पन्नो । वेसं होइ असाहणो ॥२८॥ व्याख्या-'पन्नत्ति' प्रज्ञावान् प्राज्ञः शिष्य उपाये मृदुपरुषभाषणादो भवमपायं गुरुशिक्षावाक्यं, तथा च पुनर्दुःकृतस्य प्रेरणं हा किमिदं दुष्टं कर्म कृतमित्यादिरूपं तद्वचनं हितमिहलोकपर
लोकसुखदं मनुते, ' असाहुणो' असाधोः कुशिष्यस्य तद्गुरूणां परुषवाक्यं डेप्यं द्वेषोत्पादकं भवति. R॥ २८ ॥ इममेवा) पुनदृढीकरोति
॥ मूलम् ॥–हियं विगयभया बुद्धा । फरसंपि अणुसासणं ॥ वेसंतं होइ मूढाणं । खंती सोहिकरं पयं ॥२९॥ व्याख्या-विगतभयाः सप्तभरयहिता बुद्धा ज्ञाततत्वाः, एतादृशाः शिष्या आचार्यकृतमनुशासनं परुषमपि कठोरमपि हितं मन्वते, मूढानां मूर्खाणां कुशिष्याणां क्षांति क्षमाकरं शोधिकरमात्मशुद्धिरुत्पादकं, पुनः पदं ज्ञानादिस्थानमेतादृशं गुरूणां शिक्षावचनं द्वेष्यं द्वेषहेतुकं भवति.॥२९॥
000000000000000000000
|॥२६॥
For Private And Personal Use Only