________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीफं
॥११५॥
10000000000000000000
चोक्तं, चाणिक्यश्चितयति-अलियंपि जणो धण-इत्थयस्स लयणत्तणं पयासेइ ॥ परमत्थबंधवेणवि । लजिजइ हीणविहवेण ॥१॥ तथा-कजविहणाण नेहो । अत्थविहणाण गउरवं लोए ॥ पडिवन्ने निव्वहणं । कुणंति जे ते जए विरला ॥२॥ इति चिंतयित्वा द्रव्योपार्जनार्थं नंदराजाधिष्टिते पाटलीपुरे गतः, तत्सभायां पूर्वदिग्न स्ते आसने निषण्णः, तत्र नंदेन समं कश्चिन्नैमित्तिकस्तत्रायातः, तेनोक्तमेष ब्राह्मणो नंदवंशस्य छायामतिक्रम्य स्थितोऽस्तीति; तद्वाक्यश्रवणाद् भृत्यै| रुत्थापितो द्वितीये आसने उपविष्टः, प्रथमे करवर्ति स्थापयति, तृतीये दंडकं, चतुर्थे जपमाला, पंचमे यज्ञोपवीतमेवं चेष्टां कुर्वन्नसौ नंदभृत्यैः शठ इति कृत्वा यष्ट्यादिभिराच्छोटितो द्वेषमापन्नस्तदानीमेवमुवाच-कोशेन भृत्यैश्च निबद्धमूलं । पुत्रैश्च मित्रैश्च विवृद्धशाखं ॥ उत्पाट्य नंदं परिवतयामि । महाद्रुमं वायुरिवोग्रवेगः ॥१॥ ततो बिंबांतरितो राजा भविष्यामीति स साधुवचः स्मरन् भाग्यवंतं पुरुषं विलोकयन् मेदिन्यां भ्रमति. अन्यदा नंदस्य मयूरपालकाणां ग्रामे गतः परिव्राजकवेषेण चाणिक्यः, तत्र मयूरपालकवृद्धस्य गार्भण्याः स्त्रियश्चंद्रपानदोहदो जातः, तया पित्रादीनामुक्तं,
300000000000000000000
॥ ११५॥
For Private And Personal Use Only