________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १७२ ॥
190001
90099999999998
www.kobatirth.org
समुद्दो । किं वा जलिओ हुआयणो घोरो ॥ किं पत्तं रिउसिण्णं । दंडो निवडिओ किंवा ॥ १ ॥ चिठेवि परिवत्तो । मारंतो सुंडि गोपुरं पत्तो ॥ सवडं मुहं चलंतो । कालु अकारणे कुद्धो ॥ २ ॥ तावता तेन कुमारेणाचं मुक्त्वा स हस्ती गजदमनविद्यया दांतः, पश्चात्तमारुह्य राजकुलासन्नमायातो | राज्ञा दृष्टः, आकारितो मानपूर्वं, कुमारेण तं गजमालानस्तंभे बध्ध्वा राज्ञः प्रणामः कृतः, राज्ञा चिंतितं कश्चिन्महापुरुषोऽयं, यतोऽत्यंतं विनीतो दृश्यते, यतः - सालीभरेण तोयेण । जलहरा फलभरेण तरुसिहरा ॥ विणणय सप्पुरिसा । नमंति न हु कस्सइ भएण ॥ १ ॥ ततो विनयरंजितेन राज्ञा तस्य कुलादिकं पृष्टं कियान् कलाभ्यासः कृत इत्यपि पृष्टं, कुमारस्तु लज्जालुत्वेन न किंचिज्जगौ, उपाध्यायेन तस्य कुलादिकं सर्वविद्यानैपुण्यं कथितं कुमारवृत्तांतं श्रुत्वा चमत्कृतो भूपतिः अथ तस्मिन्न| वसरे राज्ञः पुरो नगरलोकः प्राभृतं मुक्त्वैवमूचिवान् हे देव ! त्वन्नगरं कुबेरपुरसदृशं कियदिनानि यावदासीत्, सांप्रतं रोरपुरतुल्यमस्ति, केनापि तस्करेण निरंतरं मुष्यते, अतस्त्वं रक्षां कुरु ? राज्ञा तलारक्षा आकारिताः, भृशं वचोभिस्तर्जिताः, तैरुक्तं महाराज ! किं क्रियते ? कोऽपि प्रचंडस्तस्करो -
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
300999900999900990391
सटीकं
॥ १७२ ॥