________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३०५ ॥
300 900000001
www.kobatirth.org
वी ॥ ५० ॥ व्याख्या - अथ पुनर्नमिं मुनिंप्रति देवेंद्र इदमाह ॥ ५० ॥
॥ मूलम् ॥ —अच्छेरगमभूयए । भोए चयसि पत्थिवा । असंते कामे पत्थेसि । संकप्पेण विन्निसि ॥ ५१ ॥ व्याख्या - हे पार्थिवैतदाश्चर्यं वर्तते, यत्त्वमेवंविधोऽप्यद्भुतान् रमणीयान् भो गान् त्यजसि, भोगत्यागाच्चासतोऽविद्यमानादप्रत्यक्षान् कामान् विषयसुखानि स्वर्गापवर्गसौख्यानि प्रार्थयसे, एतदप्याश्चर्य. अथवा तवात्र को दोषः ? अतिलोभस्य विजृंभितमेतदलब्धप्रधानप्रधानतरभोग सुखाभिलाषरूपेण विकल्पेन विहन्यसे, विवाध्यसे. अदृष्टस्वर्गापवर्गसुखलोभेन प्रत्यक्षाणि | भोगसुखानि त्यक्त्वा पश्चात्तापेन त्वं पीड्यते इत्यर्थः यः सद्विवेको भवेत्स लब्धं वस्तु त्यक्त्वाऽलव्धवस्तुनि साभिलाषो न स्यात्. ॥ ५१ ॥
॥ मूलम् ॥ - एयमहं निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिरायरिसी । देविंदमिणमी ॥ ५२ ॥ व्याख्या - ततः पुनर्नमिराजर्षिर्देवेंद्रंप्रतीद्मब्रवीत्. ॥ ५२ ॥
॥ मूलम् ॥ - सल्लं कामा विसं कामा । कामा आसीविसोवमा ॥ कामा पच्छेमाणा य । अका
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
999999009000000091
6666
सटोकं
॥ ३०५ ॥