SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीक ॥३०४॥ 000000000000000000000 पसुभिस्सह ॥ पडिपुन्नं नालमेगस्स । इइ विज्जा तवं चरे ॥ ४९ ॥ व्याख्या-सुवर्णस्य तु पुना रूप्यस्य चासंख्यका बहवः कैलाशसमा अत्युच्चाः स्युः, कदाचित् हु यस्मात्कारणात्पर्वता भवेयुस्तदापि लुब्धस्य लोभग्रस्तनरस्य तैः कैलाशपर्वतप्रमाणैः स्वर्णरूप्यपुंजैन किंचिदित्यर्थः, लोभवतः पुरु| षस्य कदापीच्छापूर्तिर्न स्यात्. हु इति निश्चयेनेच्छाकाशसमाअनंतिकाऽपारा. ॥४८॥ पुनरिच्छाया एव प्राबल्यमाह-पृथिवी समुद्रांता, शालयः कलमाषाष्टिक्यलोहितदेवभोज्यदेयस्तंडुलाः, यवधा-1 न्यानि, च शब्दादन्यान्यपि गोधूममुद्गादीनि, हिरण्यं सुवर्णं घटितदीनारादिद्रव्यं हिरण्यग्रहणेन | ताम्रकस्थीरादिधातवः, पशुभिर्वाश्वगजखरोष्ट्रादिभिः सह प्रतिपूर्ण समस्तं, एवमेकस्य पुरुषस्येच्छापूर्तये नालं न समर्थं भवति. 'इइ' इत्येतद्विदित्वा साधुस्तपश्चरेत्साधुस्तपः कुर्यात्, इच्छानिरोध एव तपस्तद्विदध्यात्. तपसैवेच्छापूर्तिः स्यात्, तथा च सति साकांक्षत्वमसिद्धं, संतुष्टतया मम चाकांक्षणीयवस्तुन एवाभावात्. ॥४९॥ ॥ मूलम् ॥-एयमÉ निसामित्ता। हेऊकारणचोइओ॥ तओ नमिरायरिसिं । देविंदो इणम 1000000000000000000000 ॥३०४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy