SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीक ACESCR किमिति प्रश्ने, नु इति वितर्के. ॥ १३ ॥ ॥मलम ॥-अह ते तत्थ सीसाणं । विन्नाय पवियतक्कियं ॥ समागमे कयमई। उभओ के-17 सिगोयमे ॥ १४ ॥ व्याख्या-अथानंतरं तयोरुभयोस्तत्र श्रावस्त्यामागमनानंतरं केशिगौतमौ तावुभौ समागमे कृतमती अमृतां. किं कृत्वा ? शिष्याणां क्षुल्लकानां प्रवितर्कितं विज्ञाय, विकल्पं ज्ञात्वा. ॥ मूलम् ॥-गोयमे पडिरुवन्नू । सिस्ससंघसमाकुले ॥ जिई कुलमविक्खंतो। तिंदयं वणमागओ॥१५॥व्याख्या-गौतमस्तिंदुकं वनमागतः, केशीकुमाराधिष्टिते वने आगतः, कोहशो गौतमः? प्रतिरूपज्ञः प्रतिरूपो यथोचितविनयस्तं जानातीति प्रतिरूपज्ञः, पुनः कीदृशः? शिष्यसंघसमाकलः शिष्यवृंदसहितः, गौतमः किं कुर्वाणः? ज्येष्टं कुलमपेक्षमाणो ज्येष्टं वृद्धं प्रथमभवनात् पार्श्वनाथस्य कुलं संतानं विचारयन्नित्यर्थः. ॥ १५॥ ॥मूलम् ॥–केसीकुमारसमणे । गोयमं दिस्समागयं ॥ पडिरूवं पडिवतिं । सम्मं च पडि-13 P वजई ॥ १६ ॥ व्याख्या-केशीकुमारश्रमणो गौतममागतं दृष्ट्वा सम्यक् प्रतिरूपामागतानां योग्यां । 4-54MARA-CONOCT 5R-CRE-EX For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy