________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटीक
ACESCR
किमिति प्रश्ने, नु इति वितर्के. ॥ १३ ॥
॥मलम ॥-अह ते तत्थ सीसाणं । विन्नाय पवियतक्कियं ॥ समागमे कयमई। उभओ के-17 सिगोयमे ॥ १४ ॥ व्याख्या-अथानंतरं तयोरुभयोस्तत्र श्रावस्त्यामागमनानंतरं केशिगौतमौ तावुभौ समागमे कृतमती अमृतां. किं कृत्वा ? शिष्याणां क्षुल्लकानां प्रवितर्कितं विज्ञाय, विकल्पं ज्ञात्वा.
॥ मूलम् ॥-गोयमे पडिरुवन्नू । सिस्ससंघसमाकुले ॥ जिई कुलमविक्खंतो। तिंदयं वणमागओ॥१५॥व्याख्या-गौतमस्तिंदुकं वनमागतः, केशीकुमाराधिष्टिते वने आगतः, कोहशो गौतमः? प्रतिरूपज्ञः प्रतिरूपो यथोचितविनयस्तं जानातीति प्रतिरूपज्ञः, पुनः कीदृशः? शिष्यसंघसमाकलः शिष्यवृंदसहितः, गौतमः किं कुर्वाणः? ज्येष्टं कुलमपेक्षमाणो ज्येष्टं वृद्धं प्रथमभवनात् पार्श्वनाथस्य कुलं संतानं विचारयन्नित्यर्थः. ॥ १५॥
॥मूलम् ॥–केसीकुमारसमणे । गोयमं दिस्समागयं ॥ पडिरूवं पडिवतिं । सम्मं च पडि-13 P वजई ॥ १६ ॥ व्याख्या-केशीकुमारश्रमणो गौतममागतं दृष्ट्वा सम्यक् प्रतिरूपामागतानां योग्यां ।
4-54MARA-CONOCT
5R-CRE-EX
For Private And Personal Use Only