________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
@@@
सटीक
उत्तरा- क्षिप्तस्तया च दह्यमानं ववस्त्रं दृष्ट्वा दग्धं मम वस्त्रमिति प्रोक्तं, कुंभकारेणोक्तं हे साध्वि ! भवन्मते ॥१३३॥
PL डज्झमाणं डझं' इति नोच्यते, तत्कथमिदं प्रोक्तं भवत्या ? इत्यादि कुंभकारयुक्तिभिः सा प्रतिबु
द्धा जमालिंप्रति वीरवाक्यसत्यतायुक्तीराख्यत् , जमालिस्तु नैव प्रतिपद्यते, तया सहस्रसाध्वीपरिवृतया जमालिर्मुक्तः, श्रीवीरः प्रतिपन्नः. एकदा श्रीवीरश्चंपानगर्यां समवमृतः, जमालिस्तत्समवसरणे समागतः श्रीमहावीरंप्रत्याह हे भगवंस्तव शिष्याश्छद्मस्था एव विपत्स्यंते, अहं तु केवली जातः. अथ तं गौतमः प्राह हे जमाले ! यदि त्वं केवल्यसि तदा त्वं मत्प्रश्नद्वयव्याख्यानं कुरु ? केवलिनां हि ज्ञानदर्शने न क्वचित्स्खलतः, प्रश्नद्वयं चेदं-लोकः शाश्वतो वाऽशाश्वतो वा ? जीवः शाश्वतो | वाऽशाश्वतो वा ? इति गौतमेन पृष्टे जमालिर्मोनभागेव स्थितः. तदानीं श्रीमहावीरः प्राह हे जमाले! संति मम शिष्या एके केचिये प्रश्नद्वयमिदं व्याख्यांति, तथाहि हे जमालेऽयं लोकः पूर्वं नाभूत् ,
अग्रे न भविष्यति, सांप्रतं नास्तीति वक्तुं न शक्यते, तस्मादयं लोकस्त्रिकालस्थायित्वेन शाश्वतः, 18 उत्सर्पिणीविषयो भृत्वावसर्पिणीविषयो भवति, इत्यादिपर्यायैरशाश्वत इति, जीवोऽपि त्रिकालविषयि
DOO96ce6 36G6€6O90066€
DooGeone0084586@@@
॥ १३३॥
For Private And Personal Use Only