________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
उत्तरा- त्वेन शाश्वतः, देवत्वमनुष्यत्वपर्यायैरशाश्वत इति. एवमाख्यातं भगवतो वाक्यं जमालिन श्रद्दधे. ॥१३४॥
ततो निष्क्रांतः, स आत्मानं परांश्च व्युभ्रामयन् बहून् वर्षान् यावत् श्रामण्यपर्यायं पालयित्वा बहुभिः षष्टाष्टमादिभिरात्मानं भावयित्वार्धमासिक्या संलेखनयाऽनशनमाराध्य ' कडेमाणे कडेत्ति' उत्सूत्रमनालोच्य कालमासे कालं कृत्वा लांतककल्पे त्रयोदशसागरोपमस्थित्या किल्विषदेवत्वेनोत्पन्नः, तदुत्सूत्रनरूपणेन च बहुसंसारं समुपार्जितवान् . यदुक्तं भगवत्यां-पंचेदियतिरिक्खजोणियदेवमणुस्सभवगाहणाइं संसारमणुपरियहित्ता, तओ पच्छा सिज्झिस्सइ, बुज्झिस्सइ, सवदुक्खाणमंतं चरिस्सइ इति प्रथमनिवजमाल्युदाहरणं. (१) अथ द्वितीयनिह्नवोदाहरणं कथ्यते
राजगृहे नगरे गुणशिलके चैत्ये चतुर्दशपूर्वपाठी वसुनामाचार्यः समवसृतः, तच्छिष्यस्तिजयगुप्तोऽस्ति. सोऽन्यदा सर्वात्मप्रवादपूर्वस्येदमालापकं पठति, यथा-एगे भंते जीवप्पएसे जीवेत्ति
वित्तवं सिया, णो इणढे समढे, एवं दो जीवपएसे तिन्नि संखिज्जा, असंखिज्जा वा, जाव एगपएसेण वि अणंतो जीवत्ति वत्तव्वं सिया, णो इणढे समहे, एवं दो जीवपएसे तिन्नि संखिज्जा असंखिज्जा वा,
అతీతంగా జరుగుతుంది
100000000000000000000
॥१३४॥
For Private And Personal Use Only