________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
RESH
*
उत्तरा- मेनाष्टस्तुतिकथनं, उत्कृष्टेन १०८ कथनं. स्तवश्च स्तुतयश्च स्तवस्तुतयः, स्तवस्तुतय एव मंगलं
स्तवस्तुतिमंगलं १४, कालप्रतिलेखना, कालस्य व्याघातिकप्रभृतिकालचतुष्टयस्य प्रतिलेखना प्ररूप॥९७३॥
IPI णाकालग्रहणरूपा कालप्रतिलेखना १५, प्रायश्चित्तकरणं, लग्नस्य पापस्य निवृत्त्यर्थं तपसः करणं १६
क्षमारना अपराधक्षामगं १७. स्वाध्यायश्चतुर्विधो वाचनादिकः १८. वाचना गुरुसमीपे सूत्राक्षराणां ग्रहणं १९. प्रतिपृच्छना गुरो पुरतः संदेहस्य पृच्छनं २०.
परिवर्तना सूत्रपाठस्य मुहर्मुहर्गुणनं २१. अनुप्रेक्षा सूत्रस्य चिंतनं २२ धर्मकथा धर्मसंबद्धाया वार्तायाः कथनं २३. श्रुताराधना सिद्धांतस्याराधना २४. एकाग्रमनःसन्निवेशना, चितस्यैकस्मिन् प्रधाने ध्येयवस्तुनि स्थिरीकरणं २५. संयम आश्रवाद्विरतिरूपः २६. तपो द्वादशविधं २७. व्यवदानं, विशेषेणावदानं कर्मशुद्धिर्व्यवदानं, कर्मणां निर्जरा २८. सुखशातं, सुखस्य विषयसुखस्य शातं शातनं स्पृहानिवारणं २९. अप्रतिबद्धता नोरागत्वं ३०. विविक्तशयनासनसेवना स्त्रीपशुपंडकादिरहितशयनासनानामासेवना ३१. विनिवर्तना पंचेंद्रियाणां विषयेभ्यो विशेषेण निवर्तनं ३२- संभोगप्रत्याख्यानं,
***
*
RAKARECE
*
४॥९७३॥
*
For Private And Personal Use Only