________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailassagersuri Gyanmandir
सटोक
उत्तरा- रुहिराणि य ॥७१॥ व्याख्या-हे पितरो! पुनरहं परमाधार्मिकैर्वसा अस्थिगतरसान्, च पुना रुधि॥७१६॥ ४
राणि पायितोऽस्मि. किं कृत्वा ? इति स्मारयित्वेत्यध्याहारः. इतीति किं ? रे नारक! तव प्राग्भवे सुरा चंद्रहासाभिधं मद्यं, सीधुस्तालवृक्षदुग्धोद्भवा, मेरेई इति पिष्टोद्भवा शाटितोत्पन्नान्नरसा. पुनर्मधूनि पुष्पोद्भवानि मद्यानि प्रियाण्यासन् . इति निर्भर्त्सनापूर्वकं पायित इत्यर्थः ॥ ७१ ॥
॥ मूलम् ॥-निच्चं भीएण तत्थेण । दुहिएण बहिएण य ॥ परमा दुहसंबद्धा । वेयणा वेईया मए ॥ ७२ ॥ व्याख्या-हे पितरौ ! मया परमोत्कृष्टा वक्तुमशक्या दुःखसंबद्धा, एतादृशी वेदना वेदिता भुक्तेत्यर्थः. कथंभूतेन मया? नित्यं भीतेन, पुनः कोशेन ? त्रस्तेनोद्विग्नेन, पुनः कीदृशेन? त्रासवशादेव दुःखितेन. पुनः कीदृशेन? व्यथितेन कंपमानसर्वांगोपांगेन. ॥ ७२ ॥
॥ मूलम् ॥-निचं चंडप्पगाढाओ। घोराओ अइदुस्सहा ॥ महाभयाओ भीमाओ । नरएसु | वेइया मए ॥७३ ॥ व्याख्या-हे पितरौ! मया नरकेषु वेदना वेदिता, असाताऽनुभृता. कथंभूता वेदना? तीव्रचंडप्रगाढा, तीवा चासौ चंडा च तीव्रचंडा, तीव्रचंडा चासो प्रगाढा च तीव्रचंडप्रगाढा.
७१६॥
For Private And Personal Use Only