________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ७१५ ॥
www.kobatirth.org
याणि कानि कस्तीरकाणि चाहं पायितः कीदृशानि ताम्रादीनि ? कलकलंतानि कलकलशब्दं कुति, अत्यंतमुत्कलितान्यव्यक्तं शब्दं कुर्वति कीदृशोऽहं ? सुभैरवमतिभीषणं शब्दं रसन् विलपन्. ॥ ॥ मूलम् ॥ तुहं पियाई मंसाई । खंडाई सोलगाणि य ॥ खाविओमि य मंसाई । अग्गिवण्णाइणेगसो ॥७०॥ व्याख्या - हे पितरौ ! पुनः परमाधार्मिकेरिति स्मारयित्वा स्वमांसान्यहं खादितः स्वमांसानि भोजितः कीदृशानि स्वमांसानि ? खंडानि खंडरूपाणि, पुनः कीदृशानि ? सोल्लकानि भ टित्रीकृतानि स्वमांसान्येव भटित्रीकृत्य शूलीकृत्य व खादितानि पुनः कीदृशानि ? अग्निवर्णानि जाज्वल्यमानानि तान्यप्येकवारं न खादितानि, किंत्वनेकवारं खादितानीति, किं स्मारयित्वा ? रे नारक! तव प्राग्भवे मांसानि प्रियाण्यासन् जीवानां हि त्वं मांसानि खंडानि सोल्लकान्यादः, इदानीं त्वं स्वमांसमेवाद्धि ? इत्युक्त्वा पूर्वकर्म स्मारयित्वा परमाधार्मिकैः स्वमांसानि खादितः, स्वमांसैरेव भोजित इत्यर्थः ॥ ७० ॥
॥ मूलम् ॥ तुहं पिया सुरा सीहू । मेरेई य महूणि य ॥ पाइओमि जलतीओ । बसाओ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ७१५॥