________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
एक
सटीक
-CO-Car%C
उत्तरा
॥ मूलम् ॥-कुहाडपरसुमाईहिं । बढइहिं दुमो इव ॥ कुडिओ फालिओ छिन्नो । तच्छिओ
य अणंतसो ॥ ६७ ॥ व्याख्या-हे पितरौ ! पुनरहं कुठारैः पर्खादिकैः काष्टसंस्करणसाधनप्रहरणैर्वा॥७१४॥
भाईकिभिः काष्टवद्भिद्रुम इव कुट्टितः स्फाटितश्छिन्नश्च. यथा काष्टवद्भिवृक्षः कुठारैः पर्खादिभिः प्रह
रणैः कुव्यते स्फाट्यते छेद्यते, तथाहं परमाधार्मिकैर्वारंवारं पीडितः ॥ ६७ ॥ । ॥ मूलम् ॥-चवेडमुट्ठिमाईहिं । कुमारेहिं अयंमिव ॥ ताडिओ कुहिओ भिन्नो। चुणिओ ४य अणंतसो ॥ ६८ ॥ व्याख्या-हे पितरौ! पुनरहं परमाधार्मिकैर्देवैश्चपेटाभिहस्ततलैः, पुनर्मुष्ट्यादिभिर्बद्धहस्तैः, आदिशब्दाल्लात्ताजानुकूर्पराप्रहारैरनंतशस्ताडितः कुहितः, भिन्नो भेदं प्रापितः, चूर्णितः,
कैः कमिव ? कुमारैर्लाहकारैरय इव लोह इव, यथा लोहकारेण लोहः कुट्यते भेद्यते चूर्ण्यते श्लक्ष्णीहै क्रियते. ॥६८॥ | ॥मूलम् ॥-तत्ताई तंबलोहाई। तउयाई सीसगाणि य ॥ पाईओ कलकलंताई। आरसंतो सुभेरवं ॥ ६९ ॥ व्याख्या-हे पितरौ! पुनरहं परमाधार्मिकैस्तप्तानि गालितानि ताम्रलोहादोनि वैकि
७१४॥
CCCC
For Private And Personal Use Only