________________
MEJSANaaranaKend
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
॥७१३॥
|चयित्वा पाशे निक्षिपंति, कूटजाले च पातयंति, तथाहं वंचितो बद्धो रुद्धश्च. च पुनरेव निश्चयेनावशः परवशः सन् व्यापादितो मारितः. ॥ ६४ ॥
॥ मूलम् ॥-गलेहिं मगरजालेहिं । मच्छो वा अवसो अहं ॥ उल्लिओ फालिओ गहिओ। मारिओ य अणंतसो ॥६५॥ व्याख्या-हे पितरौ! पुनरहं गलैर्मत्स्यानां पाशैर्मकरजालैमत्स्यजालैमत्स्य इव विद्धगलोऽभूवं, पुनर्गृहीतो मकररूपधारिभिः परमाधार्मिकैबलादुपादत्तः. पुनरुल्लिओ इति उल्लिखितश्चीरितः. पुनः स्फाटितः काष्टवद्विदारितः, पुनरनंतशो मारितो गर्दभ इव कुट्टितः.॥
॥मूलम् ॥-विदंसएहिं जालेहिं । लेप्पाहि सउणोविव ॥ गहिओ लग्गो य बद्धो य । मारिओ य अणंतसो ॥६६॥ व्याख्या-हे पितरो! पुनरहं शकुनिरिव पक्षीव विशेषेण दंशंतीति विदंशकाः श्येनादयस्तैर्जालस्ताहग्बंधनैः पक्षिबंधनविशेषेवलाद्गृहीतः. 'विदेशो मृगपक्षिणां' इति हैमः. पुनरहं जालैगहीतः, पुनर्लेप्याभिः शिरीषलेपनक्रियाभिर्लग्नः श्लिष्टः, पुनरहं बद्धोदवरकादिना चरणग्री
11॥७१३॥ वादौ नियंत्रितः. पुनर्मारितः प्राणैर्विहीनः कृतः ॥ ६६ ॥
For Private And Personal Use Only