________________
SARIM
Jain Aradhana Ren
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटोक
॥७१२॥
णंतसो ॥ ६२ ॥ व्याख्या हे पितरावहं मुद्गरैलोहमयैर्गुरजः च पुनर्मुसंढीभिः शस्त्रविशेषैलेपेटाभिधानैः शस्त्रैर्वा, तथा शुलैत्रिशूलैश्च पुनर्मुशलैः, पुनर्गदाभिर्लोहमयीभिर्यष्टिभिरनंतशो दुःखं प्राप्तः |
कथंभूतैरेतैर्मुद्गरादिभिः शस्त्रैः? संभन्नगात्रैर्णितशरीरैः ॥६२॥ Pा ॥मूलम् ॥-खुरेहिं तिक्खधारेहिं । छरियाहि कप्पणीहि य ॥ कपिओ फालिओ छिन्नो का उकित्तो य अणेगसो ॥ ६३ ॥ व्याख्या-हे पितरो! धुरै रोममुंडनसाधनैः, पुनस्तीक्ष्णधाराभिः
धुरिकाभिः, कल्पनीभिः कर्तरीभिरहं कल्पितो वस्त्रवत्खंडितः, पुनः स्फाटितो वस्त्रबद्ध विदारितः, पुनश्छिन्नः शुरिकाभिः कर्कटीव खंडितः. पुनरुत्कृतः शरीराद् दूरीकृतच त्यर्थः. एवसनंतशो वारं
वारं कदर्थितः ॥ ६३ ॥ हा ॥ मूलम् ॥-पासेहिं कूडजालेहिं । मिओवा अवसो अहं ॥ वाहिओ बद्धरुद्धो य । निवसो | चेव विवाइओ ॥ ६ ॥ व्याख्या-हे पितरो! पुनरहं बहुशो वारंवारं पाशैबंधनैस्तथा कूटजालैः कु- | डिवागुरादिभिर्मग इव वाहिओ इति भोलवितस्तथा बद्धो रुद्धश्च बाह्यप्रचारानिषिद्धः. यथा मृगं वं.
CO-OCT-COLOCA-NCATE
७१२॥
For Private And Personal Use Only