________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HOCOC
सटीक
उत्तरा- | तकः श्रीमहावीरः प्रादुरकरोत् प्रकटीचकार. कोदृशो ज्ञातकः ? परिनिर्वृत्तः, कषायाभावात् परि सम॥५८४॥
ताच्छीतीभूतः. पुनः कीदृशः? सत्यः सत्यवचनवादी, पुनः कीदृशः? सत्यपराक्रमः सत्यवीर्यसहितः. | ॥ २४ ॥ तेषां फलमाह
॥मूलम् ॥-पडंति नरए घोरे । जे नरा पावकारिणो ॥ दिवं च गई गच्छंति । चरित्ता ध| म्ममारियं । २५॥ व्याख्या-पुनः क्षत्रियमुनिर्वदति, हे महामुने! ये पापकारिणो नराः पापमसत्प्ररूपणं कुर्वतीत्येवंशीलाः पापकारिणो ये नरा भवंति, ते नरा घोरे भीषणे नरके पतंति, च पुनर्धर्म सत्यप्ररूपणारूपं 'चरित्ता' आराध्य दिव्यां दिवः संबंधिनीमुत्तमां गतिं गच्छंति. कथंभूतं धर्म? 'आरिय' आर्य वीतरागोक्तमित्यर्थः. अत्र पापमसत्यवचनं ज्ञेयं, धर्म च सत्यवचनं ज्ञेयं. एवं ज्ञा
त्वा भो संयत! भवता सत्यप्ररूपणापरेणैव भाव्यमित्यर्थः. ॥ २५॥ कथममी पापकारिण इत्याहहै| ॥ मूलम् ॥-मायावुईयमेयं तु । मुसा भासा निरस्थिया ॥ अवि संजममाणोत्ति । वसामि
ईरियामि य ॥ २६ ॥ व्याख्या-एतक्रियाविनयाऽज्ञानवादिनां मायोक्तं, मायया कपटेनोक्तं मायोक्तं
C A-OCCA-HANIC
॥५८४
For Private And Personal Use Only