________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा
शाव्योक्तं ज्ञेयं, एते सर्वेऽपि कपटेन मृषां भाषते इत्यर्थः. एतेषां क्रियावादिनां तु तस्मात्कारणा
न्मृषा भाषा असत्या भाषा निरर्थका सत्यार्थरहिता. अपि निश्चयेन तेनैव कारणेन हे साधो! सं॥ ५८५॥ ५
यच्छन् पापान्निवर्तितः सन्, तेषां पाखंडिनामसत्प्ररूपणातो निवर्तितः सन्नहं वसामि, निरवद्योपाश्रयादी तिष्टामि. अत्राहं पाखंडिनां वाक्यरूपपापान्निवृत्तः सन तिष्टामीत्युक्तं, तत्तस्य स्थिरीकरणार्थं. यथाहमसत्प्ररूपणातो निवृत्तस्तथा त्वयापि निवर्तितव्यमित्यर्थः, यतः साधुः स्वयं साधुमार्गे स्थि| तोऽपरमपि साधुमार्गे स्थापयति. च पुनर्हे साधो! अहं ईरियामीति ईर्यया गच्छामि, गोचर्यादौ | भ्रमामि. ॥ २६॥
॥ मूलम् ॥-सवे ते विइया मज्झं। मित्थादिट्ठी अणारिया ॥ विजमाणे परे लोए । सम्म जाणामि अप्पयं ॥ २७॥ व्याख्या-हे साधो! ते सर्वेऽपि क्रियाऽक्रियाविनयाऽज्ञानवादिनश्चत्वारोऽपि पाखंडिनो मया विदिता ज्ञाताः. एते चत्वारोऽपि मिथ्यादृष्टयो मिथ्यादर्शनयुक्ताः. पुनरेते चत्वारोऽप्यनार्या अनार्यकर्मकर्तारः, सम्यग्मार्गविलुपकाः. मयैते यादृशाः संति तादृशा ज्ञाताः. पुनहें मुने
CRACCI-
NCC
॥५८५॥
For Private And Personal Use Only