________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥६३१॥
मांसं ददामि. लावकः प्रतिभणति, स्वयं व्यापादितजीवांसाश्यस्म्यहं, न च रोचते मह्यं परव्यापादितमांसं. राज्ञा भणितं, यावन्मात्रेण मांसेन पारापतस्तुलति, तावन्मात्रं मांसं ददामि. सोऽप्यवदत्, यदि त्वं स्वदेहादुत्कीर्य मांसं ददासि तदाहं तं मुंचामि. तद्राज्ञा प्रतिपन्न. ततस्तुष्टो लावकः, राज्ञा च तुलानायिता, एकस्मिन् पावें पारापतो गुरुतरो देवमायया भवति, राजा पुनः पुनरुकृत्योत्कृत्य स्वदेहमांसमन्यत्र क्षिपति, तं दृष्ट्वा राजलोकः समस्तो हाहारवं |चकार. पारापतपावें गुरुभारमवेक्ष्य स्वमांसपाचे राजा स्वयमारूढः, एतादृशं वज्रायुधस्य सत्त्वं दृष्ट्वा । विस्मितो देवः स्वं रूपं प्रकटीकृत्य प्रकामं स्तुत्वा च स्वस्थानं गतवान्. अन्यदा वज्रायुधसहस्रायुधो पितृपुत्रौ क्षेमंकरगणधरसमीपे जातवैराग्यौ सहस्रायुधसुतं बलिं राज्येऽभिषिच्य प्रवजितो. प्रव्रज्यापर्यायं च परिपाल्य पादपोपगमनविधिना कालं कृत्वा द्वावपि जनावुपरितनौवेयके एकत्रिंशत्सागरोपमस्थितिकावहमिंद्रदेवौ जातो. अहमिंद्रसौख्यमनुभूय ततश्च्युताविहैव जंबूद्वीपे पूर्व विदेहे पुकालावतीविजये पुंडरीकिण्यां नगयाँ घनरथो राजा, तस्य द्वे महादेव्यो पद्मावती मनोरमती च.
KALAC%a4
VIH६३१॥
For Private And Personal Use Only