________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१२१५॥
HANNAAA
सिद्धानां तत्रावगाहनाऽवस्थितिर्भवेदित्यर्थः ॥ ६३ ॥ पुनः सिद्धानां स्वरूपमाह
॥ मूलम् ॥-तत्थ सिद्धा महाभागा | लोयग्गंमि पइट्ठिया॥ भवप्पवंचउमुक्का । सिद्धिं वरगई गया ॥६४॥ व्याख्या-तत्र तस्मिन् लोकाग्रे सिद्धाः प्रतिष्टिताः संति. कीदृशाः सिद्धाः? महाभागा अचिंत्यशक्तिमंतः. पुनः कीदृशाः? भवप्रंपचोन्मुक्ताः, भवा नारकादयोऽवतारास्तेषां प्रपंचो विस्तारस्तत उन्मुक्ता भवप्रपंपचोन्मुक्ता भवभ्रमणरहिता इत्यर्थः. पुनः कीदृशाः ? सिद्धिं वरगति गताः, सिद्धिनाम्नों प्रधानगति प्राप्ताः. अन हि सिद्धानां भवप्रपंचोन्मुक्ता इति विशेषणेनाऽचलस्वभाव उक्तोऽस्ति. ॥ ६४ ॥ अथ सिद्धानां कियत्यवगाहना भवतीत्याह
॥ मूलम् ।।-उस्सेहो जस्स जो होइ । भवमि चरमंमि य॥तिभागहीणा तत्तो य । सिद्धा| णोगाहणा भवे ॥६५॥ व्याख्या-यस्य मनुष्यस्य चरमे भवेंऽत्ये भवे मोक्षगमनाहें जन्मनि यादृश | उत्सेधो भवति देहप्रमाणं भवति, ततो देहप्रमाणासिद्धानां मोक्षप्राप्तानां तृतीयभागहीनाऽवगा-8
V१२१५॥ | हना भवेत् ॥ ६५ ॥ अथ सिद्धानां कालत आह
ACCOCOCCRACK
For Private And Personal Use Only