________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥८६८।।
CATHOLARS5%A5
यथा शुचिपयोघटेऽप्येकेन मद्यबिंदुनाऽशुचिः स्यात्, तथा पूतिकर्मणा विशुद्धाहारमप्याकिर्मि| कयोगात्पूतिकं स्यात्, अयं तृतीयो दोषः ३. अथ चतुर्थो मिश्रकर्मदोषः, किंचित्साधुनिमित्तं, किं-18 चिदात्मार्थ गृहस्थो यदाहारं कारयति तदा मिश्रितदोष उत्पद्यते ४. अथ पंचमं स्थापनाकर्म, स्था
प्यते साधुनिमित्तमिति स्थापना, यदा साधुरायास्यति तदा साधवे दास्यामीति विचार्य यदाहारं है रक्षितं, तदाहारं स्थापनाकर्मदोषयुक्तं स्यात् ५. अथ षष्टो दोषः प्राभृतकः, गृहस्थः स्वगृहे उत्सवं 4
ज्ञात्वा संखडिकस्य प्राभृतं करोति स प्राभृतिको दोषः ६. अंधकारे उद्योतं कृत्वा मुनये आहारं यदा दीयते तदा प्रादुःकरणदोषः सप्तमः ७. यदा गृहस्थो मौल्येनानीय साधवे ददाति तदा की. ताख्यो दोषश्चाष्टमो ज्ञेयः ८. यदा गृहस्थः साधुनिमित्तमुद्धारकमानीयाहारादिकं ददाति, तदा नवमः प्रामित्यदोषः ९. यदाहारादिकं परावृत्य सरसनीरसयोः परावर्तनं कृत्वा साधवे ददाति तदा दशमः परावर्तदोषो भवति १०. यदा स्वगृहाइहिामाद्वाजहारादिकं मुनिसन्मुखमानीय मुनये दी.
In८६८॥ यते, तदाऽभ्याहृतो दोष एकादशः स्यात् ११. यदा कोष्टकादौ गर्भगृहादौ मुद्रितमुद्घाट्याहारादिकं
For Private And Personal Use Only