SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोक ॥४०५॥ 00000000000000000000 नायायोग्यं स्तवनाहमित्यर्थः, एष भे इति भवतो युष्मान् सर्वान्मानिर्धाक्षीन्न भस्मसात्कुर्वीत, इति यदा नृपपुत्र्योक्तं, तदा यक्षः किमकार्षीदित्याह ॥ मूलम् ॥-एयाइं तीसे वयणाइ सुच्चा । पत्तीइ भदाइ सुभासियाई ॥ इसिस्स वेयावडियट्टयाए । जक्खा कुमारे विणिवारयति ॥२४॥ व्याख्या-यक्षाः परिवारसहिता ऋयावृत्त्यर्थं कुमारान् ब्राह्मणवालकान विशेषेण निवारयंति, किं कृत्वा? तस्याः सोमदेवस्य यज्ञाधिपस्य पुरोहितस्य पत्न्या भद्राया वचनानि श्रुत्वा, कीदृशानि वचनानि? सुभाषितानि सुष्टु भाषितानि, ब्राह्मणेभ्यः शिक्षारूपाणि प्रकाशितानि. ॥२४॥ ॥ मूलम् ॥ ते घोररूवा ठिइयंतरिक्खे । अयुग्गा तहिं तं जग तालयंति ॥ ते भिन्नदेहे रुहिरं वमंते । पासित्तु भदा इणमाह भुजो ॥ २५॥ व्याख्या-ते यक्षास्तदा तस्मिन् काले तान् जनांस्तान् ब्राह्मणांस्ताडयंति चपेटादिभिन्नति, की शास्ते यक्षाः? घोररूपाः, पुनः कोशास्ते? अंतरिक्षे आकाशे स्थिताः, पुनः कीदृशास्ते? अत्युग्रा अत्युग्रपरिणामयुक्ताः. उत्प्रेक्षतेऽसुरा इवेत्यर्थः. ते | 090000000000000000006 ॥४०५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy