________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
॥४०४
ఆరతి తలంతంంంంం
भद्रा राजकन्या ब्राह्मणानवादीत्. ॥ २१ ॥ पुनः सा किमाह
॥ मूलम् ॥-एसो हु सो उग्गतवो महप्पा । जिइंदियो संजयबंभयारी ॥ जो मे तया नेच्छइ | दिन्नमाणिं । पिउणा सयं कोसलिएण रन्ना ॥ २२ ॥ व्याख्या-ह इति निश्चयेनोपलक्षितो मयैषः, | स उग्रतपा महात्मा वर्तते, उग्रं तपो यस्य स उग्रतपाः, महान् प्रशस्य आत्मा यस्य स महात्मा महापुरुषः, स इति कः? यस्तपस्वी कौशलिकेन पित्रा मम जनकेन राज्ञा खयमात्मना तदा दीयमानां मां नैच्छत्, न वांछतिस्म. कीडश एषः? जितेंद्रियः, पुनः कीदृशः? संयतः सप्तदशविधसंयमधारी, पुनः कीदृशः? ब्रह्मचारी, ब्रह्मचर्यवान्. ॥ २२ ॥
॥ मूलम् ॥-महायसो एस महाणुभावो । घोरबओ घोरपरकमो य ॥ मा एयं हीलह अही-1 लणिजं । मा भे सवाण दहिज एस ॥ २३ ॥ व्याख्या-पुनरेष साधुर्महायशो वर्तते, पुनर्महानुभावोऽचिंत्यातिशयः, पुनरेष घोरव्रतो दुर्धरमहाव्रतधारी, पुनर्घोरपराक्रमो रोद्रमनोबलः, क्रोधादिचतुःकपायाणां जये रौद्र सामर्थ्यस्तस्मादेनं तपखिनं मा हीलयथ? कथंभूतमेनं? 'अहीलणिज' अवगण
000000000000088c6000
॥४०४॥
For Private And Personal Use Only