SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie सटोकं उत्तरा-16 शरीरचिंतार्थं बहिगेतः, तदानीं ग्रीष्मो वर्तते, स मध्याह्नवेलायां कृतशरीरचिंत एकस्य वृक्षस्याधस्ता द्विश्रामार्थमुपविष्टः, तेन मार्गेण गच्छंतं साधुं दृष्टवान्, वणिगुवाच भो साधो ! विश्राम्यतां ? साधुनोक्तं ॥१६४॥ शीवं मया स्वकार्ये गंतव्यं, वणिजोक्तं भगवन् कोऽपि परकायें गच्छति ? साधुः प्राह यथा त्वं स्वजनार्थ |किश्यसि, अनेनैकेनैव वचनेन स बुद्धः प्राह भगवन् ! यूयं क्व तिष्टथ ? साधुना भणितमुद्याने,स साधुना स तत्र गतः, तन्मुखाद्धर्ममाकर्ण्य भणति भगवन्नहं प्रत्रजिष्यामि, नवरं स्वजनमापृच्छामि, गतो निजगृहे, बांधवान् भायां च भणति, अत्रापणे व्यवहारतो मम तुच्छलाभोऽस्ति, देशांतरं यास्यामि, |सार्थवाहद्वयमत्रायातमस्ति, एकःसार्थवाहो मूलद्रव्यमर्पयति, इष्टपुरं नयति,न चलाभं गृह्णाति, द्वितीयो मूलद्रव्यमर्पयति, सह गमनाल्लाभं च गृह्णाति, तत्केन सह गमनं युज्यते ? तैरुक्तं प्रथमेन सह व्रज? अथ स वणिक् स्वजनैः समं वने गत्वोवाचायं मुनिः परलोकसार्थवाहः, स्वकीयमूलद्रव्येण व्यवहारं कारयति,मोक्षपुरं चनयतीति दृष्टांतदर्शनपूर्वकं स्वजनानापृच्छय स वणिक्तस्य समीपे दीक्षांजग्राहेति.॥४॥ ॥ मूलम् ॥-वित्तेण ताणं न लभे पमत्ते । इमंमि लोए अदुवा परत्थ ॥ दीवप्पणट्टेव अणं 004 1000000069990000000 Per000@@@@@@@@@000006 O॥१६४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy