________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥१९३॥
10000000000000000000
योर्वणिग्महिलाद्वयोरुदाहरणं-एका वणिग्महिला प्रोषितपतिका निजवपुःशुश्रूषापरा गृहव्यापारेषु प्रमत्ता दासादीनां यथार्ह भोजनाद्यप्यददाना तैर्मुक्ता. ततो गृहागतेन भर्ना स्वगृहे भृत्यविभवहानि
दृष्ट्वा सा स्त्री निष्कासिता. ततो वणिजा बहुद्रव्येणान्या परिणीता, सा च न स्वदेहशुश्रूषां करोति, 8 यथार्ह भृत्यान् भोजयंती कार्येषु नियुंजयंती च, भा गृहस्वामिनी कृता. इहैव जन्मनि प्रथमस्त्री-18 2 वत्प्रमादादोषान् प्राप्नोति, अप्रमादाद् द्वितीयस्त्रीवद् गुणानवाप्नोतीत्युपनयः.
॥मूलम् ॥-मुहं मुहूं मोहगुणे जयंतं। अणेगरूवा समणं चरंतं ॥ फासा फुसंती असमंजस || च । न ते स भिक्खू मणसा पओसे ॥ ११ ॥ मंदा य फासा बहु लोहणिजा। तहप्पगारेसु मणं || न कुजा ॥ रक्खेज कोहं विणइज्ज माणं । मायं न सेविज पहिज्ज लोहं ॥१२॥ व्याख्या-च पुनः || साधुस्तथाप्रकारेषु विषयेषु मनो न कुर्यात् , तथाप्रकारेष्विति कीदृशेषु ? स्पर्शाः कीदृशाः संति ? तानाह-स्पर्शा मंदा वर्तते, मंदयंति मूर्षयंति विवेकिनमिति मंदाः, पुनः कीदृशाः स्पर्शाः ? बहुलो
॥१९३ भनीया बहु लोभयंति लोभमुत्पादयंतीति बहुलोभनीयाः. पुनः साधुः क्रोधं रक्षेत्, पुनर्मानं विनयेन
000000000000000000000
For Private And Personal Use Only