________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyarmandie
तरा
॥१११५॥
LOCALCHCHAM
॥ मूलम् ॥-जे यावि दोसं समुवेइ तिवं । तंसिं खणे से उ उवेइ दुक्खं ॥ दुईतदोसेण
सटोक सएण जंतु। न किंचि भावं अवरज्झई से ॥९० ॥ व्याख्या-यश्चापि मनुष्यो यस्मिन् क्षणे शुभा. शुभभावे तीनं द्वेषं समुपैति, स मनुष्यः स्वकीयेन दुर्दातदोषेण दुष्टमनोलक्षणदोषेण तस्मिन्नेव क्षणे दुःखमुपैति, परंतु तस्य मनुष्यस्य भावः शुभाशुभव्यापारः किमपि नापराध्यति, भावस्य न कोऽपि दोषः, किंतु तस्य पुरुषस्य मनस एव दोष इत्यर्थः ॥ ९० ।।
॥ मूलम् ॥-एगंतरत्तो रुइरंमि भावे । अतालिसे से कुणई पओसं ॥ दुक्खस्स संपीलमुवेइ बाले । न लिप्पइ तेण मुणी विरागे ॥ ९१ ॥ व्याख्या-यो मनुष्यो रुचिरे मनोज्ञे भावे ऋद्धिरससातागौरवादावेकातरक्तो भवति, स मनुष्यः ‘अतालिसे' अतादृशेऽमनोज्ञे भावे प्रवेषं २ करोति,सच बालोऽज्ञानी दुःखस्य संपीडामुपैति, तेन कारणेन विरागी मुनो रागद्वेषाभ्यां न लिप्यते. ॥मूलम् ॥-भावाणुगासाणुगए य जीवे । चराचरे हिंसइणेगरूवे ॥ चित्तेहिं ते परियावेइ
I+॥१११५॥ ६ बाले । पीलेइ अत्तगुरू किलिहे ॥ ९२ ॥ व्याख्या-जोवो भावानुगाशानुगतः शुभाशुभविषया
For Private And Personal Use Only