SearchBrowseAboutContactDonate
Page Preview
Page 1183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१२५३ ॥ www.kobatirth.org नारकाणां कार्यस्थितिर्जघन्योत्कृष्टतश्च व्याख्याता. यतो हि नारको जोवो मृत्वा पुनर्नरकभूमो | नोत्पद्यते, अन्यत्र गर्भजपर्याप्त संख्येयवर्षायुष्केषूत्पद्यते, पश्चान्नर के उत्पद्यते नोत्पद्यते च ॥ ७० ॥ अथ कालांतरमाह - ॥ मूलम् ॥ अनंतकालमुकोसं | अंतोमुहुतं जहन्निया ॥ विजढंमि सए कार । नेरइयाणं तु अंतरं ॥ ७१ ॥ व्याख्या - नारकाणां तु स्वे कार्य त्यक्ते सत्युत्कृष्टं कालस्यांतरमनंतकालं भवति, जघन्यतोंतर्मुहूर्त कालांतरं भवति यदान्यतरनरकात्कश्चिन्नारकरच्युत्वा गर्भजपर्याप्त मत्स्यादित्ययते, तत्र चात्यंतदुष्टाध्यवसायत्वादतर्मुहूर्तमायुः प्रपाल्य मृत्वान्यतमनरके उत्पद्यते ॥ ७१ ॥ ॥ मूलम् ॥ - एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाइ सहस्ससो ॥ ७२ ॥ व्याख्या - एतेषां नारकाणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवंति ॥ ७१ ॥ अथ पंचेंद्रियतिरश्चां भेदानाह ॥ मूलम् ॥ पंचेंदिया तिरिक्खा य । दुविहा ते वियाहिया ॥ समुच्छिमा तिरिक्खा य । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ★ ॥१२५३ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy