________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२५३ ॥
www.kobatirth.org
नारकाणां कार्यस्थितिर्जघन्योत्कृष्टतश्च व्याख्याता. यतो हि नारको जोवो मृत्वा पुनर्नरकभूमो | नोत्पद्यते, अन्यत्र गर्भजपर्याप्त संख्येयवर्षायुष्केषूत्पद्यते, पश्चान्नर के उत्पद्यते नोत्पद्यते च ॥ ७० ॥ अथ कालांतरमाह -
॥ मूलम् ॥ अनंतकालमुकोसं | अंतोमुहुतं जहन्निया ॥ विजढंमि सए कार । नेरइयाणं तु अंतरं ॥ ७१ ॥ व्याख्या - नारकाणां तु स्वे कार्य त्यक्ते सत्युत्कृष्टं कालस्यांतरमनंतकालं भवति, जघन्यतोंतर्मुहूर्त कालांतरं भवति यदान्यतरनरकात्कश्चिन्नारकरच्युत्वा गर्भजपर्याप्त मत्स्यादित्ययते, तत्र चात्यंतदुष्टाध्यवसायत्वादतर्मुहूर्तमायुः प्रपाल्य मृत्वान्यतमनरके उत्पद्यते ॥ ७१ ॥
॥ मूलम् ॥ - एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाइ सहस्ससो ॥ ७२ ॥ व्याख्या - एतेषां नारकाणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवंति ॥ ७१ ॥ अथ पंचेंद्रियतिरश्चां भेदानाह
॥ मूलम् ॥ पंचेंदिया तिरिक्खा य । दुविहा ते वियाहिया ॥ समुच्छिमा तिरिक्खा य ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
★ ॥१२५३ ॥