________________
Shri Mahavir Jain Aradhana Kendra
www kobairthorg
Acharya Shri Kailassagarsur Gyarmandie
सटी
आगरा
उत्तरा
॥ मूलम् ॥-सतरससागराओ । उक्कोसेण वियाहिया ।। पंचमाए जहन्नेणं । दस उसागरो॥१२५२॥ | वमा ॥ ६७ ॥ व्याख्या-पंचमायां नरकपृथिव्यां धूमप्रभायामंत्ये प्रस्तटे सप्तदशसागरोपमाण्या
युःस्थितिर्व्याख्याता. जघन्येन तु दशसागरोपमाण्यायुःस्थितियाख्याता. ॥ ६७ ॥
॥ मूलम् ॥-बावीससागराओ। उक्कोसेण वियाहिया ॥छट्टोए जहन्नेणं । सत्तरससागरोवमा PM ६८ || व्याख्या-षष्ट्यां नरकपृथिव्यां तमःप्रभायामंत्ये प्रस्तटे उत्कृष्टेन द्वाविंशतिसागरोपमाइण्यायुःस्थितिर्व्याख्याता. जघन्येन सप्तदशसागरोपमाण्यायुःस्थितिर्व्याख्याता. ॥ ६८॥
॥ मूलम् ॥-तित्तीससागराओ। उकोसेण वियाहिया ॥ सत्तमाए जहन्नेणं । बाबीसं सागरोवमा ॥ ६९ ॥ व्याख्या-सप्तम्यां नरकपृथिव्यां तमस्तमःप्रभायामत्ये प्रस्तटे उत्कृष्टेन त्रयत्रिंशत्सागरोपमाण्यायुःस्थितिाख्याता. जघन्येन द्वाविंशतिसागरोपमाण्यायुःस्थितिाख्याता..
॥ मूलम् ॥-जा चेव आउठिई । नेरईयाणं वियाहिया ॥ सा तेसिं कायठिई। जहन्नुक्को- सिया भवे ॥ ७० ॥ व्याख्या-नारकाणां या जघन्योत्कृष्टत आयुःस्थितियाख्याता, सैव तेषां
SEEKHORORSCORECONOCOCCORIANS
१२५२॥
For Private And Personal Use Only