________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥ अथ नवममध्ययनं प्रारभ्यते ॥
ARE
॥२५७॥
000000000000000000000
अष्टमेऽध्ययने हि निलोभत्वमुक्तं, निलोंभः पुरुषो हींद्रादिभिः पूज्यः स्यात्, अतो नवमेऽध्ययने नमिराजर्षिरिंद्रेणागत्य भावपूर्वकं वंदितः, इत्यष्टमनवमाध्ययनयोः संबंधः. तत्र नमिस्तु प्रत्येकबुद्धः, प्रत्येकबुद्धाश्चत्वारः, समकालसुरलोकच्यवनप्रत्येकप्रतिबोधप्रव्रज्याग्रहणकेवलज्ञानोत्पतिसिद्धिगमनभाजो जाताः, तेषु प्रथमः करकंडूः १, द्वितीयो द्विमुखः २, तृतीयो नमिराजा ३, चतुर्थो नगातिः ४, इति. तेषां प्रत्येकबुद्धानां कथानकमुच्यते, तत्र प्रथमं करकंडकथा यथा-करकंड कलिंगेसु । पंचालेसु अदुम्मुहो ॥ नमी राया विदेहेसु । गांधारेसु य नग्गई ॥१॥ श्रीवासुपूज्यजिनपतिकल्याणकपंचकास्तपापायां चंपानगाँ दधिवाहननामा नृपोऽभूत्, तस्य चेटकमहाराजपुत्रीपद्मावती प्रिया जाता. सान्यदा गर्भिणी बभूव, गर्भानुभावेन च तस्या इदृशं दोहदमुत्पन्नं, अहं पुंवेषधरा भर्ना धृतातपत्रा
100000000000000000000
॥२५७॥
For Private And Personal Use Only