________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥५५॥
00000000000000000000@
हातैः पृष्टं स्वरूपं प्रयोजनं च सर्वमप्युक्त्वा मम दृष्टिवादमध्यापयंत्विति वदंतं तं सूरयःप्रोचुर्यद्यस्मदंतिके
सटीकं प्रवज्या गृह्णासि तदा तमध्यापयामः, तेनोक्तमेवमप्यस्तु. ततः स प्रबजितःकथयति भगवन्नत्र सक-18 | ललोकव्याक्षिप्तस्य मम विद्याग्रहणं स्वल्पमेव भावि, तेन क्वाप्यन्यत्र गम्यते, गुरुभिस्तथा कृतं. भा-19 णितोऽसो सोपांगान्येकादशांगानि. अथ पूर्वपठनार्थ तोसलिपुत्राचार्यैरसावार्यरक्षितः श्रीवज्रस्वाम्यंतिके प्रेषितः, पथि गच्छन्नवंत्यां श्रीभद्रगुप्तसूरीणां निर्यापनांकृतवान्, तैश्चांत्यसमये प्रोक्तं पठता त्वया वज्रस्वामिमंडल्यां न स्थेयं, यतस्तन्मंडली स्थितो तेनैव सह म्रियते. एवं तच्छिक्षां श्रुत्वा ततो गतः । श्रीवत्रस्वामिपार्श्वे, तैश्च रात्रौ क्षीरभृतं पात्रमागंतुकेन शिष्येण किंचिदूनं पीतमिति स्वप्नो दृष्टः. ततस्तेन पृथग्मंडली कृत्वाऽधीतानि श्रीवजस्वामिपावे नव पूर्वाणि. वजस्वामी तु पृथग्मंडलीकारणं ज्ञात्वा न किंचित्तस्योक्तवान्. दशमपूर्वाधिकाराः केचन यावत्तेन पठितास्तावद्दशपुराच्चिरकालविरहार्दितमातृ| पितृप्रमुखकुटुंबप्रेरितः फल्गुरक्षितो भ्राता तस्याकारणाय समायातः, आर्यरक्षितेन तत्रैव प्रतिबोध्य 8॥५५॥ प्रत्राजितः. एकदा आर्यरक्षितः श्रीवनस्वामिनं पृच्छति भगवन्नतःऽपरं पूर्वपाठः कियानवशिष्टोऽस्ति?
@98000000000000
For Private And Personal Use Only