________________
www.kobatirth.org
Acharya Shri Kasagarsur Gyarmandie
Ca-
उत्तरान सुंदरो ॥ १८ ॥ व्याख्या हे पितरौ! यथा किंपाकफलानां विषवृक्षफलानां परिणामो भक्षणा
सटोक नंतरपरिणतिसमयः सुंदरो न भवति, एवं भुक्तानां भोगानामपि परिणामः सुंदरो नास्ति. यादृशं ॥६९३॥x
विषफलानां भक्षणं, तादृशो भोगानां परिणामः.किंपाकफलानि हि दर्शनेन रमणीयानि, भक्षणसम| येऽपि सुस्वादूनि भवंति, भुक्तेरनंतरं प्राणापहारीणि, तथा विषयसुखान्यपि. ॥१८॥ | ॥ मूलम् ॥-अद्धाणं जो महंतं तु । अपाहेज्जो पवजई ॥ गच्छंतो सो दुही होइ । छहा-| हातहाए पीडिओ ॥ १९ ॥ व्याख्या-हे पितरौ! यः पुरुषो महांतमध्वानं दीर्घमार्गमपाथेयः संबलरहितः सन् प्रव्रजति, स पुमान् क्षुधातृष्णया पीडितः सन् दुःखी भवति. ॥ १९ ॥
॥ मूलम् ॥-एवं धम्मं अकाऊणं । जो गच्छइ परं भवं ॥ गच्छंतो सो दुही होइ । वाहिरोगेहिं पीडिओ ॥ २०॥ व्याख्या-एवममुना प्रकारेण अशंबलपुरुषदृष्टांतेन यः पुरुषो धर्ममकृत्वा परभवं गच्छत्यन्यजन्म जति, स गच्छन् दुःखी भवति. कीदृशः सः? व्याधिरोगैः पीडितः॥२०॥
*॥६९३॥ ॥ मूलम् ॥-अद्धाणं जो महंतं तु । सपाहेजो पवजइ ॥ गच्छंतो सो सुही होइ । छहाति
OOR..
For Private And Personal Use Only