________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassacarsuri Gyanmandir
उत्तरा
सटोक
॥६९२॥
ला तेषां ग्रहे. पुनः कीदृशे मनुष्यत्वे? जरामरणाभ्यां ग्रस्ते. ॥ १५ ॥
॥ मूलम् ॥-जम्मदुक्खं जरादुक्खं । रोगा य मरणाणि य ॥ अहो दुक्खो हु संसारे । जत्थ कोसंति जंतुणो ॥ १६ ॥ व्याख्या-हे पितरो! हु इति निश्चयेन संसारो दुःखं दुःखहेतुर्वर्तते, अहो इत्याश्चयें, यत्र संसारे जीवाः क्लिश्यंति क्लेशं प्राप्नुवंति. संसारे किं किं दुःखं ? तदाह-जन्म दुःखं | जरा दुःखं, पुनः संसारे रोगास्तापशीतशिरोऽर्तिप्रमुखाः, पुनर्मरणानि च, एतानि सर्वाणि दुःखानि | यत्र संति, तस्मादयं संसारो दुःखहेतुरेव. यत्र भवभ्रमण जीवाः क्लिश्यंति, क्लेशार्ता भवंति. ॥१६॥
॥ मूलम् ॥-खित्तं वत्थु हिरणं च । पुतं दारं च बंधवा ॥ चइत्ताणं इमं देहं । गंतवमवसस्स मे ॥ १७ ॥ व्याख्या-हे पितरो! ममाऽवशस्य परवशस्य सतः परभवे गंतव्यं. किं कृत्वा ? क्षेत्रं ग्रामवाटिकादिकं त्यक्त्वा, पुनर्वास्तु गृहं, हिरण्यं रूप्यं स्वर्ण, पुत्रं तनयं, दारं कलत्रं च पुनबांधवान् स्वज्ञातीन् भ्रातृपितृव्यान् , इमान् सर्वांस्त्यक्त्वा, इमं देहं शरीरमपि त्यक्त्वा. ॥१७॥
॥ मूलम् ॥-जहा किंपाकफलाणं । परिणामो न सुंदरो ॥ एवं भुत्ताण भोगाणं । परिणामो
1165455HI1e
॥६९२॥
For Private And Personal Use Only