________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
॥८६॥
उत्तरा- IM॥ २७ ॥ (यदुक्तमारण्यके-यदा सर्व परित्यज्य । निःसंगो निःपरिग्रहः ॥ निश्चितश्च चरेद्धर्म । सटोक | ब्रह्म संपद्यते तदा ॥१॥).
॥ मूलम् ॥-अलोलुयं मुहाजीवी । अणगारं अकिंचणं ॥ असंसत्तं गिहत्थेसु । तं वयं ब्रूम माहणं ॥ २८ ॥ व्याख्या-मूलगुणमुक्त्वोत्तरगुणमाह-पुनर्वयं तं ब्राह्मणं ब्रूमः. कीदृशं तं? अलोलुपमाहारदिषु लोपट्यरहितं, पुनः कीदृशंः? मुधाजीविनं, अज्ञातगृहेष्वाहारादि गृहीत्वाधजीविका कुर्वाणं, संयमजीवितव्यधारकमित्यर्थः. पुनः कीदृशं? गृहस्थेष्वसंसक्तं गृहस्थेषु प्रतिबंधरहितं. ॥२८॥
॥ मूलम् ॥-जहिता पुवसंजोगं । नाये संगे य बंधवे ॥ जो न सज्जइ एएसु । तं वयं बूम || | माहणं ॥ २९ ॥ व्याख्या-पुनस्तं वयं ब्राह्मणं ब्रूमः. तमिति कं? यो ज्ञातौ स्वकीयगोत्रे, च पुनः संगे स्वसुरादिसंबंधे, पुनर्बाधवे पूर्वसंयोगं मातापित्रादिस्नेहं त्यक्त्वा, पुनरेतेषु पूर्वोक्तेषु न खजति, रागासक्तो न भवति, तं ब्राह्मणं वयं ब्रूमः ॥ २९ ॥
IP॥८९६॥ ॥ मुलम् ॥–पसुबंधा सववेया। जहं च पावकम्मुणा ॥ न तं तायइ दुस्सीलं । कम्माणि
CR-CHAGRAA%-%AS
SACE%ACADHECHAND
For Private And Personal Use Only