________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+
सटोक
अ खयमेव च एहतिकामं नाम इस
॥८९५॥
ARKANERSE-5453
कं, यदि वाऽथवा बहुं प्रचुरं, अदत्तं दायकेनाऽनर्पितं स्वयमेव न गृह्णाति, तं वयं ब्राह्मणं ब्रमः. |॥ २५॥ (इदमप्युक्तमारण्यके-परद्रव्यं यदा दृष्ट्वा । आकुले ह्यथवा रहे ॥ धर्मकामो न गृह्णाति । ब्रह्म संपद्यते तदा ॥१॥).
॥ मूलम् ॥-दिवमाणुस्सतेरिच्छं । जो न सेवइ मेहुणं ॥ मणसा कायवक्केणं । तं वयं ब्रूम || माहणं ॥ २६ ॥ व्याख्या-पुनयों दिव्यमानुष्यतैरश्चीनं मैथुनं मनसा कायेन वचसा च कृत्वा न | सेवेत, वयं तं ब्राह्मणं ब्रमः. ॥ २६ ॥ (तथोक्तं-देवमानुषतिर्यक्षु । मैथुनं वर्जयेद्यदा ॥ कामरागविरक्तश्च । ब्रह्म संपद्यते तदा ॥१॥) ॥ ॥ मूलम् ॥-जहा पोमं जले जायं । नोवलिप्पइ वारिणा ॥ एवं अलितं कामेहिं । तं वयं | बम माहणं ॥ २७ ॥ व्याख्या-हे ब्राह्मण! पुनस्तं वयं ब्राह्मणं ब्रूमः. तं कीदृशं? एवममुना प्रकारेणानेन दृष्टांतेन कामैरलिप्त, भोगैरसंलग्नं. केन दृष्टांतेन? यथा पद्मं जले जातं, परं तत्पद्मं वारिणा नोपलिप्यते, जलं त्यक्त्वोपरि तिष्टति, तथा भोगैरत्पन्नोऽपि भोगेरलिप्तो यस्तिष्ठति स ब्राह्मणो ज्ञेयः.
91-654
9
॥८९५॥
-60
)
For Private And Personal Use Only