________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
बलवंति ॥३०॥ व्याख्या-भो विजयघोष! सर्ववेदाः पशुबंधा वर्तते, पशूनां बंधो विनाशाय
सटीक नियंत्रणं येतभिस्ते पशुबंधाः, केवलं वेदाः पशुहननहेतवो वर्तते, न तु मोक्षहेतवः, हिंसायाः ॥८९७॥
प्ररूपकत्वात. यतो हि वेदवाक्यमिदं श्रूयतां 'भृतिकामो वायव्यां दिशि श्वेतं छागमालभेत' इ. त्यादिपशुबंधे हेतुभृतं वेदवाक्यं च पुनः 'जई' इति इष्टं यजनं यज्ञः पापकर्मणोत्पद्यते, तदिष्टं पापकर्मणा पापकारणपशुबंधाद्यनुष्ठानेन तं वेदानामभ्येतारं यज्ञकर्तारं वा न त्रायते. कथंभूतं तं? दुःशीलं दुराचारं, पापशास्त्राणां पठनेन पापकर्मकरणेन च दुष्टाचारं. इह कर्माणि बलवंति | वर्तते, दृष्टकर्माणि बलेन पापकर्मकर्तारं नरकं नयंति. अतः कारणादेतस्मायागाद ब्राह्मणः पात्रभूतो | नास्ति. किंत्वनंतरोक्तगुणवानेव ब्राह्मण इति भावः ॥ ३० ॥
॥ मूलम् ।-नवि मुंडिएण समणो। न उँकारेण बंभणो॥ न मुणी रणवासेणं । कसचीदरेण तावसो ॥ ३१ ॥ व्याख्या-हे विजयघोष! मुंडितेन स्वकेशापनयनेन श्रमणो निर्ग्रथो न स्यात्,४८९७॥
उँकारेण उपलक्षणत्वाद उँ भूर्भुवः स्वरित्यादिना ब्राह्मणो न स्यात्. तथाऽरण्यवासेन मुनिनोच्यते.
AAKAASAREERRORISSA
+-RHA
For Private And Personal Use Only