________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥१०१८॥
CACACANHAKARANG
जरेइ. ॥५६॥ व्याख्या-हे भदंत! मनःसमाधारणया जीवः किं जनयति ? मनसः सम्यक् प्रकारेण
सटीक | आ मर्यादया सिद्धांतोक्तमार्गमभिव्याप्य वा धारणा स्थापनं मनःसमाधारणा, तया जीवः किं फलमुत्पादयति? तदा गुरुराह-हे शिष्य! मनःसमाधारणया मनसो मर्यादया रक्षणेनेकागूयं धमें स्थैर्य जनयति. धमें एकाग्यमुत्पाद्य ज्ञानपर्यवान् जनयति, विशिष्टान् मतिज्ञानश्रुतज्ञानादीनां पर्यायांस्तत्वावबोधरूपान् विशेषान् जनयति, पुनः सम्यक्त्वविशुद्धिं जनयति, मिथ्यात्वं च निर्जरयति निवार
यति. ॥ ५६॥ वचःसमाधारणाया अपि फलमाहहै ॥मूलम् ॥-वयसमाहारणयाएणं भंते जीवे किं जणयइ ? वयसमाहारणयाएणं वयसाहारणदसणपज्जवे विसोहेइ, वयसाहारणदसणपज्जवे विसोहित्ता सुलभबोहियत्तं निव्वत्तेइ, दुल्लहबोहियत्तं निजरेइ. ॥ ५७॥ व्याख्या-हे भगवन् ! सिद्धांतोक्तमार्गे वचनसमाधारणया स्वाध्याये एव वाग्निवेशनेन जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य ! वचःसमाधारणया वाक्साधारणदर्शनपर्यवान् विशोधयति, वाचा साधारणा वाक्साधारणाः, वाचा कथयितुं योग्या ये पर्यवाः, शब्दविशेषाः, तथा
15॥१०१८॥
For Private And Personal Use Only