________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥३७५॥
9000000000000000000000
नचारित्ररूपाणि धरतीति शंखचक्रगदाधरः. पुनः कीदृशो बहुश्रुतः? योधोंतरंगशत्रुघातकः, अत्र बहुश्रुतस्य वासुदेवोपमानं. ॥ २१ ॥
॥ मूलम् ॥-जहा से चाउरते । चक्कवट्टी महडिया ॥ चउदसरयणाहिबई। एवं हवइ बह| स्सुए ॥ २२ ॥ व्याख्या-यथा स इति प्रसिद्धश्चक्रवर्ती विराजते इत्यध्याहारः, तथा बहुश्रुतोऽपि विराजते. कीडशश्चक्रवर्ती? चातुरंतः, चतुर्भिहयगजरथपदातिभिः सेनांगैरंतोऽरीणां विनाशो यस्य स चतुरंतः, चतुरंत एव चतुरंतः, आसमुद्रं आहिमाचलं विविधविद्याधरबंदगोतकीर्तितया एकच्छत्रषटूखंडराज्यपालकश्चातुरंतः. पुनः कीदृशश्चक्रवर्ती ? महार्द्धकः, महती ऋद्धिर्यस्य स महर्डिकः, चतःषष्टिसहस्रांतःपुरनारीणां शय्यासु वैक्रियशक्ति विधाय रममाणः, वैक्रियादिऋद्धिसहित इत्यर्थः, दिव्यानुकारिलक्ष्मीयुक्तो वा. पुनः कीदृशश्चक्रवर्ती? चतुर्दशरत्नाधिपतिः, चतुर्दशरत्नान्यमूनि-सेनापति १, | गृहपतिर, पुरोहित ३, गज ४, हय ५, सूत्रधार ६,स्त्री७, चक्र ८, छत्र ९, चर्म १०, मणि ११, काकिनी १२, खड्ग १३, दंड १४. एतेषां रत्नानांस्वामी. एवं बहुश्रुतोऽपि.कीडशो बहुश्रुतः? चतुर्भिर्दानशीलतपोभावल
2000000000000000000000
॥३७५॥
For Private And Personal Use Only