________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
क्षणैर्धर्मेरंतश्चतसृणां गतीनां यस्य स चतुरंत एव चातुरंतः. चतुर्दशरत्नाधिपतिश्चतुर्दशपूर्वरूपाणि
रत्नानि, तेषामधिप इत्यर्थः. पुनः कीदृशो बहुश्रुतः?महार्द्धिकः, महत्य ऋद्धय आमाँषधिवप्रौषधिखेलौष॥३७६॥
ध्यादयो यस्य स महार्द्धको लब्धिऋद्धिसहित इत्यर्थः.अथवा महतो ऋद्धिर्ज्ञानसंपत्तिर्यस्य स महर्द्धिकः.
॥मूलम् ॥-जहा से सहस्सक्खे । वजपाणी पुरंदरे ॥ सके देवाहिवई । एवं हवइ बहस्सुए 18/॥ २३ ॥ व्याख्या-यथा स इति प्रसिद्धः शक्र इंद्रो विराजते, तथा बहुश्रुतोऽपि विराजते. कीदृशः | शक्रः? सहस्राक्षः सहस्रमक्षीणि यस्य स सहस्राक्षः सहस्रनेत्रः पुनः कीदृशः? वज्रपाणिर्वज्रशस्वहस्तः. पुनः कीदृशः? पुरंदरः, पुराणि दैत्यनगराणि दारयति विध्वंसयतीति पुरंदरः, दैत्यनगरविध्वंसकः. पुनः कीदृशः? देवाधिपतिः, देवेषु अधिपतिर्देवाधिपतिः, देवेषु अधिककांतिधारी. अथ कीदृशो बहुश्रुतशक्रः? सहस्रमक्षीणि श्रुतज्ञानानि यस्य स सहस्राक्षः, सहस्रसंख्यैर्ने त्रैरिव श्रुतज्ञानभेदैः पश्यतीत्यर्थः. पुनः कीदृशो बहुश्रुतशकः? वज्रपाणिः, वज्र वज्राकारं पाणौ यस्य स वज्रपाणिः, विद्यावतः पूज्यस्य हस्तमध्ये वज्रलक्षणस्य संभवात्. पुनः कथंभूतो बहुश्रुतशकः? देवताधिपतिः,
0000000000000000000
DOGOGOGOGOGO0000000
॥३७६॥
For Private And Personal Use Only