________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥२८॥
9000000000000000000001
असमयं त्यक्त्वा काले क्रियायोग्यप्रस्तावे एव कालं तत्समययोग्यक्रियासमूहं समाचरेत्कुर्यात्. ॥३१॥
सटीक ॥ मूलम् ॥-परिवाडीए न चिट्ठिजो। भिक्खू दत्तेसणं चरे ॥ पडिरूवेण एसित्ता । मियं कालेण भक्खए ॥ ३२ ॥ व्याख्या-भिक्षुः साधुः परिपाट्यां गृहस्थगृहे जीमनवारादो भोजनस्थितपुरुषाणां पंक्तो न तिष्टेत्, तत्र भिक्षोरप्रीतिशंकादिदोषसंभवात्. पुनर्भिक्षुः साधुर्दत्ते दाने गृहस्थेन दीयमाने आहारदाने एषणां चरेदाहारदोषविलोकनं कुर्यात्, न तु जिह्वालोल्येन सदोषाहारं गृह्णीयात्. तच्छुद्धमाहारं प्रतिरूपेण सुविहितप्राचीनमुनीनां रूपेण, यथा पूर्वाचार्यस्थविरकल्पैः साधुभिः पात्रे | आहारं निदोषं गृहीतं, तथा गृहीत्वा तदप्याहारं मितं स्तोकं स्वकुक्षिपूर्तिमानं गृहोतव्यं, अमितभोजने वहुदोषसंभवात्. एवंविधिनाहारमानीय कालेन नमस्कारपूर्वकप्रत्याख्यानपारणसमयेन सिद्धां-18 तोक्तविधिना भक्षयेदाहारं कुर्यादित्यर्थः ॥ ३२ ॥ पुनगृहस्थगृहे आहारग्रहणविधिमाह
॥मूलम् ॥-नाइदूरमणासन्ने । नन्नेतिं चक्खुफासओ॥ एगो चिहिज भत्तहा । लंघित्ता तं नइ-19 | कमे ॥ ३३ ॥ व्याख्या-साधुहस्थगृहे नातिदूरं तिष्टेत्, पूर्वसमागतापरभिक्षुनिर्गमननिरोधसंभवात् ||
00000000000000000
For Private And Personal Use Only