________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandie
४
उत्तरा
सटीक
॥ ६७३॥
ष्टिवर्षसहस्राणि जीवितमनुपाल्य मोक्षं गतः. षड्विंशतिधनंषि चानयोर्देहप्रमाणमासीत्. इति का| शीराजदृष्टांतः.
॥ मूलम् ॥-तहेव विजओ राया। आणहाकित्ति पवए ॥ रजं तु गुणसमिद्धं । पहित्तु य 15 महायसो ॥ ५० ॥ व्याख्या-हे मुने! तथैव विजयो नामा द्वितीयो बलदेवो राजा प्रवजितो दीक्षां प्रपन्नः. किं कृत्वा ? राज्यं तु पहित्तु इति परिहृत्य, कीदृशं राज्यं ? गुणसमृद्धं गुणैः सप्तांगैः पूर्ण, स्वामी १ अमात्य २ सुहृत् ३ कोश ४ राष्ट्र ५ दुर्ग ६ बलानि ७ च राज्यांगानि. अथवा गुणैरिंद्रियकामगुणैः पूर्ण. कीदृशो विजयः? अनार्त आर्तध्यानरहितः. पुनः कीदृशः? कीर्तिः कीयोपलक्षितः. अथवा 'आणहाकित्ति' इति 'आनष्टाऽकीर्तिः' आ समंतान्नष्टा अकीर्तिर्यस्य स आनष्टाऽकीर्तिः, अयशोरहितः. पुनः कीदृशः? महायशा महद्यशो यस्य स महायशाः. ॥ ५० ॥ अत्र विजयराजकथा-द्वारावत्यां ब्रह्मराजस्य पुत्रः सुभद्राकुक्षिसंभूतो विजयनामा द्वितीयो बलदेवोऽस्ति. स च स्खलघुभ्रातृद्विसतवर्षसहस्रायुर्द्विपृष्टवासुदेवमरणानंतरं श्रामण्यमंगीकृत्योत्पादितकेवलज्ञानः पंच
६७३॥
For Private And Personal Use Only