________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersuri Gyarmandie
उत्तरा
सटोर्क
७७९॥
MAR SHC-5A5%
निश्चलं तथा बाहुरपि निश्चल एवेति जनैः प्रशंसा कृता. ततः परमचमत्कारं गतस्य स्वराज्यहरणशंकाकुलितचेतसो नारायणस्य कियान् कालोऽतिक्रांतः. अन्यदा नेमियॊवनं प्राप्तो विषयसुखनिःपिपासोऽपि समुद्रविजयादिना विवाहार्थं भृशमुक्तोऽपि न विवाहमंगीकुरुते. ततः समुद्रविजयादिभिः केशवस्यैवमुक्तं, केशव! तथा कुरु यथा नेमिर्विवाहमंगीकुरुते. कृष्णेनापि रुक्मिणीप्रमुखाः स्वभार्याः प्रेरिताः, ताभिर्जलकेलिकरणपूर्वकमेवं श्रीनेमिनाथस्योक्तं, स्वामिन् ! लोकोत्तरं तव रूपं, निरुपमाः सौभाग्यादयोऽनंतास्त्वयि गुणाः, निरामयस्तव देहः, सुरसुंदरीणामप्युन्मादजनक तव तारुण्यं. ततोऽनुरूपदारसंग्रहेण सफलं कुरु दुर्लभं मनुष्यत्वं. ततो हसित्वा नेमिनाथेन भणितं मुग्धानामशचिस्वरूपाणां बहुदोषालयानां तुच्छसुखनिबंधनानामस्थिरसंगमानां रमणीनां संगमेन न भवति नरत्वं सफलं. अपि चैकांतशुद्धाया निष्कलंकाया निरुपमसुखायाः शाश्वतसंगमायाः सिद्धिववा एव संगमेन नरत्वं सफलं भवति. यतः-माणुसत्ताइसामग्गी। तुच्छभोगाण कारणा ॥रयणं च कोडिआइच्च । हारिति अबुहा जणा ॥१॥ अहं सिद्धिवधूनिमित्तमेव यतिष्ये.
-CHAMATKARIDWARDSC)
In७७
For Private And Personal Use Only