________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३४॥
000000000000000000000
न किंचिद्यच्छंति. ततः श्राद्धैः संलेखनास्वरूपं गुरवः पृष्टाः, शिष्याणां कूटमप्रीतिं च ज्ञात्वा कृतमेवानशनं तैरित्येवमाचार्योपघाती न स्यात्. ॥ ४०॥
मूलम्॥-आयरियं कुवियं नच्चा। पतिएण पसायए॥विज्झज्झ पंजलिउडो। वइज न पुणत्तिय ॥४१॥ व्याख्या-सुशिष्य आचार्य गुरुं पत्तिएण प्रीतिसमुत्पादकेन वचनेन प्रसादयेत्प्रसन्नं कुर्यात, किं कृत्वा ? कुपितं ज्ञात्वा गुरुं सक्रोधं ज्ञात्वा विनीतशिष्यः प्रांजलिपुटः सन् क्रुद्धमाचार्य विध्यापयेच्छांतं कुर्यात्, क्रुद्धस्य गुरोरग्रे सुशिष्येणैवं वक्तव्यं, हे स्वामिन् पुनरेवं न कुयाँ ममापराधोऽयं क्षंतव्यः॥४१॥
॥मूलम् ॥-धम्मज्झियं च ववहारं । बुद्धेहायरियं सया ॥ समायरंतो ववहारं । गरहं नाभिगच्छइ ॥४२॥ व्याख्या-साधुस्तं व्यवहारं साध्वाचारमाचरन् गहाँ नाभिगच्छति, व्यवह्रियते अंगीक्रियते धमार्थिमिरिति व्यवहारस्तमंगीकुर्वन् मुनिनिंदां न प्राप्नोति, तं कं ? व्यवहारं, यो व्यवहारः सदा सर्वदा बुद्धैतितत्वैराचरितः, पुनर्यश्च व्ववहारो धर्मार्जितो धर्मेण साधुधर्मेणोत्पादितः, कथंभूतं व्यवहारं? व्यपहारं विशेषेणापहरति पापमिति व्यपहारस्तं व्यपहारमनेन प्राणातिपाताद्याश्रवनिवा
O@@bj@ឲ្យប់3ថ្មីចថ្មី២០១៦
॥३४॥
For Private And Personal Use Only