SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं ॥३७०॥ DECOCO300696090060636 | कारेण शोभते, पयो धवलं, अथ च पुनः शंखेऽपि धवलेऽत्यंतधवलत्वेन वणों विराजते, एवममुना प्रकारेण शंखमध्यदुग्धदृष्टांतेन बहुश्रुते भिक्षौ धर्मो यतिधर्मस्तथा कीर्तिः श्रुतं च, एतत्पदार्थत्रयं | खत एव भासते, बहु प्रचुरं श्रुतं श्रुतज्ञानं यस्य स बहुश्रुतः, तथा एवं गुरुकुलवासिनि साधौ बहुश्रुते आश्रयविशेषादत्यंतं शोभते. बहुश्रुते स्थितो धर्मः कीर्तिर्यशश्च मालिन्यं न प्राप्नोति. अत्र कीर्तिर्गुणश्लाघा, यशः सर्वत्र प्रसिद्धत्वं, इत्यनयोः कीर्तियशसोर्लक्षणं ज्ञेयं. ॥१५॥ ॥ मुलम् ॥-जहा से कंबोयाणं । आइन्नो कंथये सिया ॥ आसे जवेण पवरे । एवं हवड बहुस्सुए ॥ १६ ॥ व्याख्या-बहुश्रुतः साधुरेवं भवति, एवं विराजते. एवमिति कथं ? यथा कंबोजानां कांबोजदेशोद्भवानामश्वानां मध्ये य आकीर्णः शीलादिगुणैर्व्याप्तो विशुद्धमातृपितृयोनिजत्वेन सम्यगाचारः, खामिभक्तादिशालिहोत्रशास्त्रोक्तगुणप्रयुक्तः. कोदृश आकीर्णः ? कंथकः, लघुपाषाणभृतकुतपनिपतनसंजातशब्दान्न त्रस्यति, अथवा शस्त्रादीनां प्रहाराद्रणे निर्भीकः कंथक उच्यते. पुनः कीदृशः सः? जवेन वेगेन सम्यग्गत्या प्रवरः प्रकर्षेण वरः श्रेष्टः. यथा हि सर्वेषु कांबोजदेशोद्भवेषु 2000000000000000000000 ॥३७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy