________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
उत्तरा
सटीक
॥७६४॥
ROCARPAN
॥ मूनम् ॥-संबुद्धो सो तहिं भयवं । परमसंवेगमागओ ॥ आपुच्छम्मापियरं । पवइए अ-| 5 णगारियं ॥ १० ॥ व्याख्या–स समुद्रपालो भगवान् माहात्म्यवान् संबुद्धः प्रतिबुद्धः सन् परमसंवेगमागतः, परमवैराग्यं प्राप्तः. मातापितरमापृच्छयानगारत्वं प्रबजितः, प्रकर्षणांगीकृतवान् . ॥५
॥मूलम् ॥-जहित्तु संगंथ महाकिलेसं । महंतमोहं कसिणं भयावहं ॥ परियायधम्म अभि| रायइज्जा । वयाणि सीलाणि परिसहे य ॥ ११ ॥ व्याख्या-समुद्रपालो भगवान् आत्मने 'परियाय-1* धम्म' प्रव्रज्याधर्ममभिरोचयेत्. च पुनर्ब्रतानि अहिंसानृतास्तेयब्रह्माकिंचनत्वलक्षाणि पंच, तथा शीलान्युत्तरगुणरूपाणि शुद्धाचारगोचरीकरणसप्ततिरूपाणि, तान्यप्यात्मनेऽभिरोचयेत् अर्थात्प्रवज्यां जग्राहेत्यर्थः. किं कृत्वा? संगं स्वजनादिसंबंधं त्यक्त्वा, थः पादपूरणे. कथंभूतं संगं? 'महाकिलेसं' महान् क्लेशो यस्मात्स महाक्लेशस्तं. पुनः कथंभूतं संग? महान् मोहो यस्मिन स महामोहस्तं महामोहं प्रचुराज्ञानसहितं. पुनः कथंभूतं ' कसिणं' कृष्णलेश्याया हेतुं, तस्मात्कृष्णं, पुनः कथंभृतं? भयानकं भयजनकमित्यर्थः ॥ ११ ॥
C-SOCIENCECARE
७६४॥
For Private And Personal Use Only