________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१०६५॥
www.kobatirth.org
प्रमुक्तो भवति, इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूखामिनं प्राह ॥ २१ ॥ इति चरणविधिनामा - ध्ययनं संपूर्ण ३१ ॥ इति श्रीमदुत्तराध्ययन सूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां चरणविध्याख्यमेकत्रिंशत्तममध्ययनं संपूर्ण ॥ ३१ ॥ श्रीरस्तु ॥
AAAAAAAAAAAAAAAAAAZ ॥ अथ द्वात्रिंशत्तममध्ययनं प्रारभ्यते ॥
9999❤❤❤❤❤❤❤❤❤❤❤
ॐ
पूर्वाध्ययने चारित्रविधिरुक्तः, स चाऽप्रमादिनः साधोर्भवति, तेन साधुना प्रमादः परिहर्तव्यः, ततः प्रमादज्ञानार्थं प्रमादस्थानाख्यमध्ययनमथोच्यते
॥ मूलम् ॥ अञ्च्चंत कालस्स समूलयस्स । सबस्स दुक्खस्स उ जो पमोक्खो ॥ तं भासओ मे पडिपुन्नचित्ता । सुणेह एगंतहियं हियत्थं ॥ १ ॥ व्याख्या - भव्यान्प्रति भगवान् वदति सुध
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१०६५॥