________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥१०६४॥
OBERecora
। मूलम् ॥-सिद्धाइगुणजोगेसु । तित्तीसासायणासुय ॥ जे भिक्खू जयई निच्चं । से न अच्छइ मंडले ॥ २० ॥ व्याख्या-यः साधुः सिद्धातिशयगुणेषु, (सिद्धानामतिशायिनो गुणाः सिद्धातिगुणाः संस्थानादिनिषेधरूपा एकत्रिंशत, तेषु)एकत्रिंशत्प्रमाणेषु तथा द्वात्रिंशत्प्रमाणेषु योगेषु (योगेष्विति पदैकदेशेऽपि पदप्रयोगदर्शनाद्योगसंग्रहेषु, योगाः शुभमनोवाकायव्यापाराः, सम्यग् गृह्यते स्वी-10 क्रियते इति योगसंग्रहा आलोचनादयो द्वात्रिंशत्तेषु. तथा) त्रयस्त्रिंशत्प्रमाणावाशातनासु नित्यं यतते य एकत्रिंशत्सिद्धगुणान् ज्ञात्वा प्ररूपयति, तथा योगेषु योगसंग्रहेष्वालोचनादिषु यत्नं कुरुते, आशातनासु समवायांगसूत्रोक्तासु ज्ञात्वा स्वयं ताभ्यो निवर्तते, अन्यान्निवर्तयति, स संसारे न तिष्टति. ॥ २० ॥ अथाध्ययनोपसंहारमाह
॥ मूलम् ॥-इइपसु ठाणेसु । जे भिक्खू जयइ सया ॥ से खिप्पं सवसंसारा । विप्पमुच्चइ पंडिएत्तिबेमि ॥ २१ ॥ व्याख्या-इत्यमुना प्रकारेणैतेष्वत्राध्ययनप्रोक्तेष्वसंयमादिस्थानेषु यो भिक्षुर्यतते, सदा यत्नं कुरुते, स भिक्षुः क्षिप्रं शीघं सर्वसंसारात्सर्वचतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते
CRECRrICAL
॥१०६४॥
२-
G
For Private And Personal Use Only