________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersuri Gyanmandie
उत्तरास्वायपि जंबुखाम्यादिशिष्यान्प्रति वक्ति, भो प्रतिपूर्णचित्ताः! प्रतिपूर्ण विषयादिभ्यो विरक्तत्वे.
दसटोक ॥१०६६॥
नाऽखंडं चित्तं येषां ते प्रतिपूर्णचित्ताः, तेषां संबोधनं भो प्रतिपूर्णचित्ताः! अखंडमनस्काः! तमेकांतेन हितं सम्यग्ज्ञानदर्शनचारित्रात्मकं मोक्षहेतुतया वक्ष्यमाणं मे मम भाषमाणस्य वचनं यूयं शृणुत? किमर्थं? हितार्थ. तमिति किं ? यो हेतुः सर्वस्य दुःखस्य मोक्षोऽस्ति. अत्र दुःखशब्देन संसारस्य ग्रहणं. कीदृशस्य दुःखस्य ? 'अञ्चंतकालस्स' अत्यंतमित्यंतमतिकांतमत्यंतं, अत्यंतं कालो यत्र सोऽत्यंतकालस्तस्य. पुनः कीदृशस्य ? समूलकस्य मूलेन कषायाऽविरतिरूपेण सह वर्तते इति समूलकस्तस्य. यदुक्तं-मूलं संसारस्स । होति कसाया अविरई चेव ॥ अथ यत्पूर्वमेव संसारस्य प्रमोक्षहेतुकं वक्तुं प्रारब्धं, तदेवाह| ॥मूलम् ॥-नाणस्स सवस्स पगासणाए । अन्नाणमोहस्स विवजणाए ॥रागस्स दोसस्स दाय संखएणं । एगंतसोक्खं समुवेइ मोक्खं ॥२॥ व्याख्या-जीवो ज्ञानेन दर्शनेन चारित्रेणैकांत- ॥१०६६॥
सौख्यं मोक्षं समुपैति प्राप्नोतीत्यन्वयः, एतावता ज्ञानस्य दर्शनस्य चारित्रस्य मोक्षप्रति कारणतो
Re-C-NCRECORNSR-SCHOOL
For Private And Personal Use Only