________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
उत्सरा
सटीक
॥२७०॥
000000000000000000000
तस्य भार्या सुशाला सुरूपा मदनरेखा वर्तते, सा बाल्यावस्थात आरभ्य सम्यक्त्वमूलद्वादशवतानि जग्राह, तस्याः पुत्रश्चंद्रयशा वर्तते. अन्यदा मणिरथेन मदनरेखा दृष्टा, तद्पमोहितो नृप एवं चिंतयतीयं मदनरेखा मम कथं वशीभवति? प्रथमं साधारणैः कृत्यैस्तां विश्वासयामि, पश्चात्कामाभिलापमपि तस्याः समये कारयिष्येऽहं, दुष्करं कार्य बुध्ध्या किं न सिध्ध्यति? एवं चिंतयित्वा राजा तस्यै कुसुमतांबलवस्त्रालंकारादि प्रेषयति, सापि निर्विकारा ज्येष्टप्रेषितत्वात्सर्वं गृह्णाति, एकदा मणिरथस्तामेकांते स्वयमित्युवाच हे भद्रे! त्वं मां भर्तारं विधाय यथेष्टं सुखं भुंव? सा जगो हे राजन्! | तव लघुबंधुसत्ककलत्रे मयि एतादृशं वचनमयुक्तं, त्वं निष्कलंकभृरिसत्वश्च पंचमो लोकपालोऽसि, एवं वदंस्त्वं किं न लजसे? शस्त्राग्निविषयोगैर्मृत्युसाधनं वरं, निजकुलाचाररहितं जोवितं न श्रेयः, परस्त्रीलंपटाः स्वजीवितं यशश्च नाशयंति. तयैवं प्रतिबोधितोऽपि नृपः कदाग्रहं न मुमोच, एवं च व्यचिंतयद्यद्यस्याः प्रीतिपात्रं मदनबंधुर्युगबाहुापाद्यते तदेयं मम वशीभवति. अन्यदा मदनरेखा स्वप्ने पूर्णेदुं ददर्श, तया युगबाहवे निवेदितः, युगबाहुना कथितं तव सुलक्षणः पुत्रो भविष्यति,
॥२७०।
For Private And Personal Use Only