SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥२६ ॥ 00000000000000000 अन्यदा द्विमुखनरेंद्रस्य पुरे लोकैरिंद्रस्तंभोऽद्भुतः कृतः पूजितश्च, द्विमुखनृपोऽपि तं भृशं पूजितवान्, तस्मिन्महे व्यतीतेऽन्येास्तमिंद्रस्तंभं विलुप्तशोभममेध्यांतः पतितं द्विमुखराजा ददर्श च एवं चिंतयामास, जनैयः पूजितो मणिमालाकुसुमादिभिश्च श्रृंगारितः सोऽयमिंद्रस्तंभः सांप्रतमीदृशो जातः, यथायं स्तंभः पूर्वापरावस्थाभेदमाप्तस्तथा सर्वोऽपि संसारी भिन्नां भिन्नामवस्थामाप्नोति, अव| स्थाभेदकारणं रागद्वेषावेव, तत्प्रलयस्तु समताश्रयणाद्भवति, समता च ममतापरित्यागाद्भवति, ममतापरित्यागस्तु संयम विना न भवतीति वैराग्यमापन्नः शासनदेवतासमर्पितवेषः सर्वविरतिसामायिकं द्विमुखराजा स्वयं प्रतिपद्य प्रत्येकबुद्धो बभूव. उक्तं च वीक्ष्यार्चितं पौरजनैः सुरेश-ध्वज च लुप्तं पतितं परेऽह्नि ॥ भूतिं त्वभूति द्विमुखो निरीक्ष्य । बुद्धः प्रपेदे जिनराजधर्म ॥१॥ इति द्वितीयप्रत्येकबुद्धद्विमुखचरित्रं समाप्तम्. ॥२॥ यदानी द्विमुखराजा प्रतिबुद्धस्तदानीमेव नमिराजा प्रतिबुद्धः, अथ तृतीयप्रत्येकबुद्धनमिचरि|त्रमुच्यते-मालवमंडलमंडनं सुदर्शनपुरमस्ति, तत्र मणिरथो राजा, तस्य लघुभ्राता युगबाहुर्वर्तते, 13/ ថ្ងៃផ្សំថ្ងៃដ៏វៃផ្គុំថ្មីថិច្ចប្ដី ប្រជុំ ॥२६९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy