________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोर्क
॥७७३॥
पुनः कीदृशः सः? निरंगनो निर्गतमंगनं चलनं यस्मात्स निरंगनः, संयमे निश्चलः, अंगेर्गत्यर्थत्वात्, साधुमार्गे निश्चलचित्त इत्यर्थः. इत्यहं ब्रवीमि, हे जंबू! श्रीवीरवाक्यात्तवाग्रे इत्यमुना प्रकारेणाहं समुद्रपालितसाधुसंबंधं ब्रवीमि. ॥ २४ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिवि-| रचितायामेकविंशाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥
MAHARA-MASEA5%
ॐo-CHHOCK
॥ अथ द्वाविंशतितममध्ययनं प्रारभ्यते ॥
पूर्वस्मिन्नध्ययने विविक्तचर्या धृतिमता कार्या, तत्र च कदाचिन्मनःपरिणामाद्धर्मादभ्रष्टा भवंति, तदा रथनेमिवच्चरणे धृतिराधेया, तदृष्टांतमाह-तत्र श्रीनेमिनाथेन कस्मिन् भवे तीर्थंकर
१७७३॥ नामकर्म निबद्ध मिति शिष्यकौतुकोपनोदाय श्रीनेमिचरितं लेशतो लिख्यते-एकस्मिन् सन्निवेशे
For Private And Personal Use Only